SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मुक्का ] अनुयोगलक्षणा । ११ तत्वात्, 1 काल इत्यादीनि प्रकृतिभाव निष्पन्नानि, एवमग्नी एतावित्यादीन्यपि । वर्णस्यान्यथाकरणं विकारस्तेन निष्पन्नं दण्डानं तस्करः षोडशेत्यादिनामानि दीर्घादिना वर्णविकारात् । तथा च वस्तुमात्रमागम निष्पन्नेन लोपनिष्पन्नेन प्रकृतिभावसिद्धेन विकारजेन वा नाम्ना भवतीति चतुर्नामोच्यते । नामिकनैपातिकाऽऽख्यातिकौ पसर्गिक मिश्रैरिति, यथा अश्व इत्यादि नामनिष्पन्नं, वस्तुवाचकत्वात्, खल्वित्यादि नैपातिकं निपातगणान्तर्गतत्वात्, धावतीत्यादि आख्यातिकं क्रियाप्रधानत्वात्, परीत्यादि औपसर्गिक, उपसर्गेषु पठि- 5 संयत इत्यादि मिश्रं, उपसर्गनामसमुदायनिष्पन्नत्वात्, एतैरपि सर्वस्य पदार्थस्य क्रोडी करणात् पश्वनामत्वम् । औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकैरिति, अत्र नाम्न उपक्रमे तदभिधेयभावलक्षणार्थाभिधानं नामनामवतोरभेदोपचारादिति ज्ञेयम् । तत्रोदय एवौदयिकः ज्ञानावरणाद्यष्टविधकर्मप्रकृतीनां स्वस्वरूपेण विपाकतोऽनुभवनम् उदयेन निष्पन्न औदयिक इति वा, उदय निष्पन्नोऽयं नामपदार्थो जीवे उदद्यनिष्पन्नोऽजीवे उदयनिष्पन्नश्चेति द्विविधः, आद्यो नारकतिर्य- 10 मनुष्यदेव पृथिवीकायादयः, द्वितीय औदारिकादिशरीराणि तद्व्यापारपरिणमितवर्णगन्धादयश्च । उपशम एवौपशमिकः, उपशमेन निष्पन्नो वौपशमिकः, अष्टाविंशतिभेदभिन्नस्य मोहनीयस्योपशमश्रेण्यामुपशमः प्रथमः, अपरश्च क्रोधादीनामुपशान्ततायां ये व्यपदेशास्ते सर्वे । क्षय एव क्षायिकः क्षयेण निर्वृत्तो वा क्षायिकः, ज्ञानावरणादिकर्म प्रकृतीनामष्टानां सोत्तरभेदानां सर्वथापगमः प्रथमः, अपरस्तु क्षय- निष्पन्नस्तत्फलरूपः । क्षयोपशमावेव क्षायोपशमिकः क्षयोपशमाभ्यां वा निर्वृत्तः क्षायोपशमिकः, केवल - 15 ज्ञानप्रतिबन्धकानां चतुर्णां घातिकर्मणां उदयप्राप्तानां क्षयः, अनुदीर्णानामुपशमरूपश्च क्षायोपशमिक आद्यः, द्वितीयस्तु मतिज्ञानलब्धिश्रुतज्ञानलब्ध्यवधिज्ञानलब्धिमनः पर्यवज्ञानलब्धिमत्यज्ञानलब्ध्यादयः । तेन तेन रूपेण वस्तूनां भवनं परिणामस्स एव पारिणामिकस्तेन निर्वृत्तो वा, साधनादिरूपेण पारिणामिको भावो द्विविधः, आद्यो जीर्णत्वशब्दाब्दवृक्षसंध्यागंधर्वनगरादयः, धर्माधर्माकाशादयो द्वितीयः । औदयिकादिभावानां द्व्यादीनां मिलनं सन्निपातः स एव तेन वा निर्वृत्तस्सान्निपातिकः, यथा 20 द्विकसंयोगे दश, औदयिकौपशमिकनिष्पन्नः, औदयिकक्षा यिकनिष्पन्नः, औदयिकक्षायोपशमिकनिष्पन्नः, औदयिकपारिणामिकनिष्पन्नः, औपशमिकक्षायिक निष्पन्नः, औपशमिकक्षायोपशमिकनिष्पन्नः, औपशमिकपारिणामिकनिष्पन्नः, क्षायिकक्षायोपशमिक निष्पन्नः, क्षायिकपारिणामिकनिष्पन्नः क्षायोपशमिकपारिणामिक निष्पन्नश्चेति, एवं त्रिकसंयोगे दश, पश्च चतुस्संयोगे, एकस्तु पञ्चकसंयोग इति षड्डिशतिरनुयोगद्वारे द्रष्टव्यास्सर्वे । द्विकसंयोगे नवमभङ्गस्सिद्धस्य, परे नव द्विकयोगा न कचिज्जीवे 25 सम्भवन्ति संसारिणो जघन्यतोऽपि गतिरौदयिकी क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमि - त्येतत् त्रयस्य लाभात् किन्तु ते प्ररूपणामात्रमिति, एतैः षड्तिर्भावैर्धर्मास्तिकायादेः समस्तस्यापि वस्तुनस्सङ्घहात् भावषट्वाचकनामानि षडिति भावः ॥ षड्जर्ष भगान्धारमध्यमपश्चमधैवतनिषादैरिति, नासाकण्ठोरस्तालुजिह्वादन्तै षड्भिर्जातस्स्वरः षड्जः, नाभिसमुत्थः कण्ठशीर्षसमाहतो वृषभवन्नतीति ऋषभः, हृत्कण्ठसमाहतनामिसमुत्थनानागन्धवहवायुजन्यो गान्धारः, उरोहत्समाहतनाभिसमुत्थ - 30 नामिप्राप्तवायुजन्यो मध्यमः, नाभिसमुत्थो हृत्कण्ठशिरोहतवायुजनितः पञ्चमः, पूर्वोदितस्वराननुस - न्धयन् स्वरो धैवतः, यस्मिन् खरा निषीदन्ति सर्वांश्चाभिभवति स निषादः, जीवाजीवनिश्रितस्वर
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy