SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [पञ्चमी कर्मत्वापादनमात्ररूपा, अनुभवरूपा च, तत्र कर्मत्वापादनरूपां स्थितिमधिकृत्य मोहनीयस्य कर्मण उत्कृष्टस्थितिः सप्ततिसागरोपमकोटीकोट्यः, अनुभवरूपामङ्गीकृत्य तु अबाधोनिका, येषां हि कर्मणां यावत्यः सागरोपमकोटीकोट्यः तेषां तावन्ति वर्षशतान्यबाधाकालः, स च कालो मोहनीयस्य सप्तवर्षसहस्ररूपः तदानीश्च कर्म नोदयं यातीति तदूना सप्ततिः सागरोपमकोटीकोट्योऽनुभवरूपा स्थितिः, । कर्मदलिकनिषेकोऽपि तदैव, तावन्मान एव, कर्मदलिकनिषेको नाम ज्ञानावरणीयादिकर्मदलिकस्य पूर्वनिषिक्तस्यानुभवनार्थमुदये प्रवेशनम् , तत्र सर्वस्मिन्नपि बध्यमाने कर्मणि निजमबाधाकालं परित्यज्य ततो दलिकनिक्षेपं करोति, तत्र प्रथमायां स्थितौ समयलक्षणायां प्रभूततरं द्रव्यं कर्मदलिकं निषिञ्चति, तत अवं द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थितिकर्मदलिकं तावद्विशे पहीनं निषिञ्चति, अयश्च कर्मनिष्कः ॥ ६२॥ 10. स्थितिः कालविशेषः स च सूर्यावृत्तेर्भवतीत्यावृत्तिमानमाह सूर्यश्चतुर्थचन्द्रसंवत्सरस्य हैमन्ते एकसप्ततिदिनेऽतिक्रान्ते आवृत्ति करोति ॥ ६३॥ सूर्य इति, प्रथमतश्चन्द्रसंवत्सरत्रये दिनानां सहस्रं द्विनवतिः द्विषष्टिभागा भवन्ति, आदित्यसंवत्सरे दिनानां शतत्रयं षट्षष्टिश्च भवन्ति, तत्रितये च सहस्रमष्टनवत्यधिकं भवति, चन्द्र15 युगमादित्ययुगश्चाषाढ्यामेकं पूर्यतेऽपरश्च श्रावणकृष्णप्रतिपद्यारभ्यते, एवञ्चादित्ययुगसंवत्सरत्रयापेक्षया चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षट्पञ्चाशता च दिनद्विषष्टिभागैरूनं भवतीति कृत्वाऽऽवित्ययुगसंवत्सरत्रयं श्रावणकृष्णपक्षस्य चन्द्रदिनषट्के साधिके पूर्यते, चन्द्रयुगसंवत्सरत्रयन्त्वाषाढ्याम्, ततश्च श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणायनेनादित्यश्वरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायां अष्टादशोत्तरशततमदिनभूतायां कार्तिक्यां द्वादशोत्तरशततमे स्वकीयमण्डले चरति, ततश्चान्यान्ये20 कसप्ततिर्मण्डलानि तावत्स्वेव दिनेषु मार्गशीर्षादीनां चतुणा हैमन्तमासानां सम्बन्धिषु चरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्षत्रयोदशीलक्षणे सूर्यः दक्षिणायनानिवृत्त्योत्तरायणेन चरतीति ।। ज्योतिश्चारविज्ञाममपि कलात्मकमतस्ता आह लेखगणितरूप्यनाव्यादयो द्वासप्ततिकलाः ॥ ६४ ॥ लेखेति, कला विज्ञानं सा च कलनीयभेदाद्विसप्ततिर्भवति, तद्यथा-लेखनं लेखोऽक्षरवि25 न्यासः, तद्विषया कलापि लेख एवोच्यते, एवं सर्वत्र, स च लेखो द्विधा लिपिविषयभेदात्, लाटा'दिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वा लिपिरनेकविधा, तथाहि पत्रवल्ककाष्ठदन्तलोहताम्ररजता दयोऽक्षराणामाधारस्तथा लेखनोत्कीर्णनस्यूतव्यूतछिन्नभिन्नदग्धसंक्रान्तितोऽक्षराणि भवन्तीति । विष. यापेक्षयाऽप्यनेकधा, स्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीनां लेखविषयाणामप्यनेकत्वात्त थाविधप्रयोजनभेदाच । अक्षरदोषाश्चैते 'अतिकार्यमतिस्थौल्यं वैषम्यं पंक्तिवक्रता। अतुल्यानां च 30 सादृश्यमभागोऽवयवेषु चेति । गणितं-संख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धम् । रूप्यं-लेप्यशिला सुवर्णमणिवस्त्रचित्रादिषु रूपनिर्माणम् । नाट्यं-साभिनयनिरभिनयभेदभिन्नं ताण्डवम् । गीत-गन्धर्व'कला-गानविज्ञानम् । वायं-ततवितताविभेदम् । स्वरगतं-गीतमूलभूतानां षड्जऋषभाविखराणां
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy