________________
विषयाः
नरकावाससंख्याविभागः योनि संख्याविभागः कारिकाव्यावर्णनम् उत्पत्तिस्थानानन्त्यशङ्कानिरासः
आचाराङ्गस्योद्देशनका कथनम्
तब्यवस्थापनम् सुविधेर्गणादिकथनम् तद्व्याख्यानम्
मेरूपूर्वान्वगोस्तुभचरमान्तयोरन्तरा
भिधानम्
तत्समर्थनम्
ऋषभजिनस्य संसारादुपरमकालः
तद्विशदीकरणम्
अजितशान्तिनाथयोर्गणादिवर्णनम्
परवैयावृत्य कर्मप्रतिमाकथनम् तनिरूपणम्
प्रतिमाभेदाः
तद्विभागपूर्वकव्याख्या
विषमाहोरात्रकृत्सूर्य मण्डलवर्णनम्
मिलीकरणम्
अजितस्यावधिज्ञानि संख्या
कुन्थुनाथस्य परमायुवर्णनम् वायुकुमाराणां भवनसंख्या
तव्यावर्णनम्
कर्माष्टकोत्तर प्रकृतयः
तन्निरूपणम्
विषयानुक्रमणिका ।
पृ.
३०४
३०४
३०४
३०४
३०४
३०४
३०४
३०४
पं. विषयाः
३ नन्दनवनस्योपरिष्टात् चरमान्ततः पाण्डु
५
कवनस्याधस्तन चरमान्तं यावदन्तरकथनम् ३०७ नन्दनवनस्य पूर्वचरमान्तारपश्चिमचरमान्तं
७
. ३०७.
३०७
३०७
१४
यावदन्तरकथनम्
२० दशदशमिकाभिक्षु प्रतिमा
२१ | तयाख्यानम्
२७ | आचाराङ्गप्रतिपाद्य विषयाः
२८ सूत्रकृताङ्गप्रतिपाद्य विषयाः
स्थानाङ्गस्थापनीयविषयाः समवायाङ्गसमवयन विषयाः
४ व्याख्याप्रज्ञप्ति प्रज्ञाप्य विषयाः
ज्ञाताधर्मकथाकथनीय विषयाः
३०५ २
३०५
१०५ १०
३०५ १२
उपासक दशोपास्यविषयाः
अन्तकृत दशाज्ञाप्यन्तकृत विषयादयः
३०५ १८
३०५ २३ अनुत्तरोपपातिकदशावक्तव्यम्
३०५ २४
३०६ ७
३०६ ८
३०६ १८
३०६ १९
३०६ २८
३०६
३१
३०७
४
तद्व्याख्यानम् प्रश्नव्याकरणाभिधेयाः
तदर्थव्यवर्णनम्
विपाकश्रुतविषयाः
दृष्टिवादवक्तव्यता
- द्वादशाङ्गस्यानित्यतादि
तद्विराधकस्य फलम्
५ तदाराधकस्य फलम् १० समवायोपसंहरणम्
११ | मुक्तासरिकोपसंहारः
इति शुभं भूयात्
६९
समवायाङ्गपयो घेरहमहमिकया समुत्थिता मुक्ताः । कस्य मनस्युत्कण्ठां नोद्दीपयति स्वसात्कर्तुम् ॥
पृ. पं.
A.
२२
३०७ २८
.३०८
२
३०८ ३
३०८ ८
३०८
११
३०८ २९
३०९. ८
३०९ १४
३०९ २८
३१० ९ २० ३१० २९
३१०.
३१० ३१ ३११ १० ३११ १२
३११ १८
३११
२६
३१२
६
३१२
१३
३१२
१८ ३१२ २०
३१२
२२
संशोधनीयम्
- अत्याः सूत्रार्थमुक्तावल्याः पञ्चममुक्तासरिकान्तगतः श्लोकः ( पृ० ३१२ गतः ) पिपठिषुभिरेवं संशोध्य पठनीयः, यथा -