SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विषयाः नरकावाससंख्याविभागः योनि संख्याविभागः कारिकाव्यावर्णनम् उत्पत्तिस्थानानन्त्यशङ्कानिरासः आचाराङ्गस्योद्देशनका कथनम् तब्यवस्थापनम् सुविधेर्गणादिकथनम् तद्व्याख्यानम् मेरूपूर्वान्वगोस्तुभचरमान्तयोरन्तरा भिधानम् तत्समर्थनम् ऋषभजिनस्य संसारादुपरमकालः तद्विशदीकरणम् अजितशान्तिनाथयोर्गणादिवर्णनम् परवैयावृत्य कर्मप्रतिमाकथनम् तनिरूपणम् प्रतिमाभेदाः तद्विभागपूर्वकव्याख्या विषमाहोरात्रकृत्सूर्य मण्डलवर्णनम् मिलीकरणम् अजितस्यावधिज्ञानि संख्या कुन्थुनाथस्य परमायुवर्णनम् वायुकुमाराणां भवनसंख्या तव्यावर्णनम् कर्माष्टकोत्तर प्रकृतयः तन्निरूपणम् विषयानुक्रमणिका । पृ. ३०४ ३०४ ३०४ ३०४ ३०४ ३०४ ३०४ ३०४ पं. विषयाः ३ नन्दनवनस्योपरिष्टात् चरमान्ततः पाण्डु ५ कवनस्याधस्तन चरमान्तं यावदन्तरकथनम् ३०७ नन्दनवनस्य पूर्वचरमान्तारपश्चिमचरमान्तं ७ . ३०७. ३०७ ३०७ १४ यावदन्तरकथनम् २० दशदशमिकाभिक्षु प्रतिमा २१ | तयाख्यानम् २७ | आचाराङ्गप्रतिपाद्य विषयाः २८ सूत्रकृताङ्गप्रतिपाद्य विषयाः स्थानाङ्गस्थापनीयविषयाः समवायाङ्गसमवयन विषयाः ४ व्याख्याप्रज्ञप्ति प्रज्ञाप्य विषयाः ज्ञाताधर्मकथाकथनीय विषयाः ३०५ २ ३०५ १०५ १० ३०५ १२ उपासक दशोपास्यविषयाः अन्तकृत दशाज्ञाप्यन्तकृत विषयादयः ३०५ १८ ३०५ २३ अनुत्तरोपपातिकदशावक्तव्यम् ३०५ २४ ३०६ ७ ३०६ ८ ३०६ १८ ३०६ १९ ३०६ २८ ३०६ ३१ ३०७ ४ तद्व्याख्यानम् प्रश्नव्याकरणाभिधेयाः तदर्थव्यवर्णनम् विपाकश्रुतविषयाः दृष्टिवादवक्तव्यता - द्वादशाङ्गस्यानित्यतादि तद्विराधकस्य फलम् ५ तदाराधकस्य फलम् १० समवायोपसंहरणम् ११ | मुक्तासरिकोपसंहारः इति शुभं भूयात् ६९ समवायाङ्गपयो घेरहमहमिकया समुत्थिता मुक्ताः । कस्य मनस्युत्कण्ठां नोद्दीपयति स्वसात्कर्तुम् ॥ पृ. पं. A. २२ ३०७ २८ .३०८ २ ३०८ ३ ३०८ ८ ३०८ ११ ३०८ २९ ३०९. ८ ३०९ १४ ३०९ २८ ३१० ९ २० ३१० २९ ३१०. ३१० ३१ ३११ १० ३११ १२ ३११ १८ ३११ २६ ३१२ ६ ३१२ १३ ३१२ १८ ३१२ २० ३१२ २२ संशोधनीयम् - अत्याः सूत्रार्थमुक्तावल्याः पञ्चममुक्तासरिकान्तगतः श्लोकः ( पृ० ३१२ गतः ) पिपठिषुभिरेवं संशोध्य पठनीयः, यथा -
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy