________________
सूत्रार्थमुक्तावल्या विषयाः
पृ. पं. विषयाः मुनिसुव्रतस्याऽऽर्यिकामानम्
२९३ १. धातकीखण्डेऽष्टषष्टिचक्रवादीनामभिधानम्२९९ ५ मुनि निक्षेपाः
२९३ १४ |चक्रवर्तिवासुदेवयोरेकदा तावन्मानस्थासम्भभनन्तजिनपुरुषोत्तमयोदेहमानम् २९३ २३ / वमाशंक्य समाधानविधानम् २९९ ॥ एकपज्ञाशत्प्रकृतिककर्मकथनम्
२९३ २९ | समयक्षेत्रे वर्षादीनां संख्याकथनम् द्विपञ्चाशप्रकृतिककर्मवर्णनम्
२९४ २ | सामान्येन क्षेत्रवर्षवर्षधराणामभिधानम् २९९ १४ संमूञ्छितोरःपरिसणां स्थित्यभिधानम् २९४ मोहनीयस्य स्थितिकथनम्
२९९ २१ पर्याप्तकापर्याप्तकविवेकः २९४ १४ स्थितिबन्धाभिधानम्
२९९ २३ भरतैरवतयोरुत्सर्पियामुत्तमपुरुषसंख्या २९४ १७ स्थितिद्वैविध्यम् पुरुषनिक्षेपाः
२९४ २४ उभयोः स्थितिमानकथनम् उत्तममध्यमजघन्यपुरुषाभिधानम्
| अबाधाकालप्रकाशनम् प्रथमद्वितीयपृथिब्योर्नरकावाससंख्या ५ २९५ कर्मनिषेककथनम् तस्यैव स्फुटीकरणम्
२९५ ६ सूर्यस्यावृत्तिकथनम् जम्बुद्वीपे नक्षत्रचन्द्रसंख्या
२९५ १५ तस्यास्संघटनम् तम्याख्यानम् २९५ १६ द्वासप्ततिकलाभिधानम्
३०० २३ गणिपिटकानामध्ययनसंख्या
२९५ २३ लेखद्वैविध्यनिरूपणम् तद्विशदीकरणम्
२९५ २५ अक्षरदोषाभिधानम् प्रथमद्वितीयपञ्चमपृथिवीषु निरयावाससंख्या २९६ २ गणितादिकलावर्णनम् चन्द्रवर्षस्य ऋतुदिनप्रमाणम्
विजयबलदेवस्य सिद्धताकथनम् ३०. २० उदितस्थाने सूर्यस्य पुनरुदयकालमानम् ।
अग्निभूतेः सिद्धताख्यापनम् मण्डलसंख्या २९६ १६ शीतलस्य गृहावासमानम्
३०१ २८ एकमुहूत्र्ते सूर्यस्य गतिवर्णनम्
२९६ २१ शान्तेः गृहावासकाल: ऋतुमासपरिमाणं युगस्य
२९६ ३० विद्युत्कुमाराणां भवनावाससंख्या चन्दस्य प्रतिदिनावस्थावर्णनम्
२९७ ६ भवनमानसंख्याभिधानम् चन्द्रस्य वृद्ध्यपवृद्धिभागवर्णनम् २९७ ७ असुरकुमारादीनां भवनसंख्या
३०२ १३ चन्द्रमासपरिमाणम्
२९. ९ गर्दतोयतुषितानां परिवारसंख्या निषधे सूर्यमण्डलाख्यानम् २९७ २१ तसंघटनम्
३०२ २० नीलवति सूर्यमण्डलप्रकाशनम् २९७ २६ वैश्रवणस्याधिपत्यम्
. . ३०२ २६ अष्टाष्टमिकाप्रतिमाकथनम्
तब्याख्या
३०२ २० तब्याख्यानम्
२९८१ विजयादिद्वारान्तरनिरूपणम् सौधर्मावतंसकस्य प्रतिदिशं भौमसंख्या २९८ ६ तब्यवस्थापनम् तदुभिप्रायप्रकाशनम्
२९८ ७ श्रेयांसादीनां देहमानवर्णनम् सूर्यचन्द्रप्रकाश्यक्षेत्रकथनम्
२९८ ११ तद्विमर्शनम् मानुषक्षेत्रस्वरूपनिरूपणम् २९८ १३ नवनवमिकाप्रतिमा
३०३ १० तन्न चन्द्रसूर्यसंख्याप्रतिपादनम् २९८ १७ | तनिरूपणम् चन्द्रसूर्ययोर्मानुषे पतिनिरूपणम् २९८ १० | महावीरगर्भान्तरगमनम् . . २०३ २४ युगस्य नक्षत्रमाससंख्यावर्णनम् २९८ २० तद्विशदीकरणम् नक्षत्रमासमानवर्णनम्
२९८ २९ । नरकयोन्योः संख्या
. २०१