SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०२ सूत्रायमुक्तावल्याम् चितुर्थी हिंसादिभ्योऽनुपरतोपरतानां दुर्गतिसुगती भवत इति तद्भेदानाह- नैरयिकतिर्यग्योनिकमनुष्यदेवभेदा दुर्गतिः, सिद्धदेवमनुजसुकुलप्रत्यायातिभेदा सुगतिः ॥ १०१॥ . नैरयिकेति, स्पष्टं निन्दितमनुष्यापेक्षया मनुष्यदुर्गतिः, किल्बिषिकाद्यपेक्षया देवदुर्गतिः, देव5 कुलादौ गत्वा सुकुले इक्ष्वाकादौ प्रत्यायातिः प्रत्यागमनं सुकुलप्रत्यायातिः, इयश्च तीर्थकरादीनामेवेति मनुष्यसुगतेर्भोगभूमिजाविमनुष्यत्वरूपाया भिद्यते ॥ १०१ ॥ पुनर्जीवाश्रयेणाह क्रोधमानमायालोभमनोवाकायेन्द्रियैर्वा प्रतिसंलीना अप्रतिसंलीनाश्च ॥ १०२॥ 10 क्रोधेति, क्रोधादिकं वस्तु वस्तु प्रति सम्यग्लीना निरोधवन्तः प्रतिसंलीनाः, तत्र क्रोधं प्रत्यु दयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीनः क्रोधप्रतिसंलीनः । एवमप्रेऽपि, कुशलमनउदीरणेनाकुशलमनोनिरोधेन च मनः यस्य प्रतिसंलीनं स मनःप्रतिसंलीन:, शब्दादिषु मनोज्ञामनोज्ञेषु रागद्वेषपरिहारीन्द्रियप्रतिसंलीनः, एतद्विपर्ययोऽप्रतिसंलीनः ॥ १०२ ॥ . . असलीनता प्रकारान्तरेण दर्शयति- . 18. दीनादीनताभ्यां परिणामरूपमनःसंकल्पैः पुरुषाश्चतुर्विधाः ॥१०३॥ दीनेति, दीनो दैन्यवान् क्षीणोर्जितवृत्तिः पूर्व पश्चादपि दीन एव, अथवा बहिर्वृत्त्या दीनोऽन्तवृत्त्यापि दीन इत्येको भङ्गः दीनोऽदीनश्चेति द्वितीयः, अदीनो दीनश्चेति तृतीयः, उभयथाऽदीन इति चतुर्थः, परिणामापेक्षया बहिर्वृत्त्या म्लानवदनत्वादिगुणयुक्तशरीरेण दीनः सन् पुनर्दीनतया परिणतोऽन्त वृत्त्या दीनः सन्नदीनपरिणतः, अदीनः सन् दीनपरिणतः, अदीनः सन्नदीनपरिणतश्चेति एवं रूपाद्यपे20 क्षयापि दीनरूपः मलिनजीर्णवस्त्रादिनेपथ्यापेक्षया, दीनमनाः स्वभावत एवानुन्नतचेताः, दीनसंकल्पः उन्नतचित्तस्वाभाव्येऽपि कथञ्चिद्धीनविमर्शः एवं प्रज्ञादृष्टिशीलसमाचाराद्यपेक्षयापि भाव्यम् ॥ १०३ ।। वाचःस्वरूपभणनाय विकथाकथाप्रकरणमाह. स्त्रीभक्तदेशराजकथा विकथाः, आक्षेपणीविक्षेपणीसंवेदनीनिवेदनीकथा धर्मकथाः ॥ १०४॥ 25 स्त्रीति, संयमबाधकत्वेन विरुद्धा कथा वचनपद्धतिर्विकथा, स्त्रीणां स्त्रीषु वा कथा स्त्रीकथा, एवं भक्तस्य भोजनस्य देशस्य जनपदस्य राज्ञो नृपस्य कथेति । तत्र स्त्रीकथा जातिकुलरूपनेपथ्याश्रयेण, तत्र 'धिग्ब्राह्मणीर्धवाभावे या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः पतिलक्षेऽप्यनिन्दिताः' इति मासणीप्रतीनामन्यतमाया या प्रशंसा निन्दा पा सा जातिकथा । 'अहो चौलुक्यपुत्रीणां साहसं
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy