________________
सूत्रार्थमुक्तावल्याम्
[तृतीया कादिना च प्रतिलाभयन्तः शीलवतगुणवतप्रत्याख्यानपौषधोपवासैबहूनि वर्षाण्यात्मानं भावयन्तस्तिष्ठन्ति, तदेवमेते प्रभूतकालमणुवतगुणवतशिक्षावतानुष्ठायिनः साधूनामौषधवस्त्रपात्रादिनोपकारिणो यथाशक्ति सदनुष्ठायिन उत्पन्ने कारणेऽनुत्पन्ने वा भक्तं प्रत्याख्यायाऽऽलोचितप्रतिक्रान्ताः समाधिप्राप्ताः
सन्तः कालं कृत्वाऽन्यतरेषु देवेषूत्पद्यन्ते, ततोऽपि च्युताः सुमानुषभावं प्रतिपद्य तेनैष भवेनोत्कृष्टतः ६.सप्तखष्टसु वा भवेषु सिद्धयन्तीति ॥ ६४ ॥
अधर्मपक्षस्यानन्तसंसारतामाहविविधप्रज्ञावादिनोऽतिदुःखिनः संसाराव्यभिचारिणः ॥६५॥
विविधेति. त्रिषष्ट्युत्तरत्रिशतपरिमाणाः प्रावादुकाः सर्वेऽपि न मोक्षाङ्गभूतमहिंसां प्रतिपद्यन्ते, तेषु सम्यग्दर्शनादिकस्योपायस्याभावात् संसाराभावमिच्छन्तोऽपि न मुच्यन्ते मिथ्यावादित्वाञ्च सांख्यै10 ज्ञानादेरेव शाक्यैर्दशधर्मपथानामेव नैयायिकैरभिषेचनोपवासादीनामेव वैदिकैहिँसाया एव मोक्षाङ्ग
तयोक्तेः । एते हि नानाप्रज्ञाः सर्वज्ञप्रणीतागमानाश्रयणात् , सर्वज्ञप्रणीतागमस्य हेतुपरम्परयाऽनादित्वेन तदभ्युपगन्तृणामेकप्रज्ञत्वात् , तेषां विविधप्रज्ञता च सांख्यैरेकान्तेन नित्यवादाश्रयणात् , बौद्धैरेकान्तेनानित्यवादाश्रयणात् , नैयायिकवैशेषिकैराकाशादीनामेकान्तेन नित्यत्वस्य घटपटादीनाश्चैकान्तेनानित्यत्व
स्याश्रयणात्सामान्यविशेषयोरेकान्तभेदाश्रयणाच्च स्फुटैव । तथा चाहिंसैव यत्र सम्पूर्णा तत्रैव परमार्थतो 18 धर्म इति निश्चिते ये केचनाविदितपरमार्था ब्राह्मणादयः प्राण्युपतापकारिणा प्रकारेण धर्म परेषां व्याचक्षते त आगामिनि काले स्वशरीरच्छेदाय भेदाय च भाषन्ते, बहूनि जन्ममरणादीनि प्रा वन्ति तेजोवायुषु चोचैर्गोत्रोद्वलनेन कलंकलीभावभाजो नानाविधदण्डभाजो भवन्ति न च ते लोकाप्रस्थानमाक्रमिष्यन्ति न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते । एवञ्च द्वादशक्रियास्थानेषु वर्तमाना जीवा न कदापि सिद्धाः सिद्ध्यन्ति सेत्स्यन्ति वा, न बुबुधिरे बुद्ध्यन्ते भोत्स्यन्ते वा, न मुमुचुर्मुश्चन्ति 20 मोक्ष्यन्ते वेति ॥ ६५॥
अथ कर्मक्षपणायोद्यतेन साधुना द्वादशक्रियास्थानपरिहारेणान्त्यक्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यम् , धर्माधारभूतशरीरस्याहाराधारत्वात् , स चाहार उद्देशकादिदोषरहितो ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमिति शुद्धाशुद्धभेदेन तं निरूपयितुमाह
चतुर्विधा वनस्पतिकायाः पृथिव्याद्याहारिणः ॥ ६६ ॥ ॐ चतुर्विधेति, अग्रमूलपर्वस्कन्धबीजलक्षणोत्पत्तिभेदविशिष्टा हि वनस्पतयः, शाल्यादीनां हि बीजमने उत्पद्यते, अतस्तेऽप्रबीजाः, अथवाऽप्राण्येव येषामुत्पत्तौ कारणतामापद्यन्ते तेऽप्रधीजाः, कोरण्टादयः । आर्द्रकादयो मूलबीजाः, इक्ष्वादयः पर्वबीजाः, सल्लक्यादयः स्कन्धबीजाः, एतेषां स्वस्खबीजान्येवोत्पत्तिकारणम् , तादृशकर्मोदयवशादेषुत्पिपित्सवो वनस्पतावुत्पद्यमाना अपि पृथिवीयोनिका भवन्ति, आधारमन्तरेणोत्पत्तेरभावात् , ते पृथिवीस्थितिकास्तत्रैवोर्द्धक्रमणलक्षणवृद्धिमन्तश्च, 30 ते हि तथाविधकर्मवशगा वनस्पतिकायादागत्य तेष्वेव पुनरप्युत्पद्यन्ते, सचित्ताचित्तमिश्रादिबहु
प्रकारासु भूमिषु वृक्षतया विवर्तन्ते, तेच तत्रोत्सनाः पृथ्वीनां स्नेहमाददुते स एव च तेषामाहारः,