SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुकावल्याम् [देतीपा जनिका, तथा न ज्ञानमपि प्रधानतया हेतुः, न च क्रियारहिताज्ज्ञानादिष्टसिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गोरिव कार्यसाधकत्वासम्भवात् , तस्माज्ज्ञानक्रियासाध्यं मोक्षमिति लोकालोकान्तर्गतसूक्ष्मव्यवहितविप्रकृष्टातीतानागतवर्तमानपदार्थबातप्रकाशकविशिष्टज्ञानवन्तस्तीर्थकरा उक्तवन्तः, ते हि लोकस्य चक्षुस्तुल्या वर्तन्ते यथावस्थितपदार्थाविष्कारकरणात , सद्गतिप्रापकानर्थनिवारकमार्गोपदेशाच नायकाः, यथा । यथा रागद्वेषाभिवृद्धिस्तथा तथा संसारोऽपि शाश्वतः, स च संसारसागरः स्वयम्भूरमणसलिलौघवदपारो न सम्यग्दर्शनमन्तरेण लजितुं शक्यः, तत्र च मिथ्यात्वादिदोषैरभिभूताः सावद्येतरविशेषानभिज्ञाः कर्मक्षपणार्थमभ्युद्यता अपि निर्विवेकतया सावद्यकर्मण एव कारिणोऽनुसञ्चरन्ति, यथा यथा चाश्रवरोधेनापरिग्रहा लोभातीताः सन्तोषिणो वाऽसदनुष्ठानापादितकर्मानास्पदास्तथा तथा प्राणिगणानां भूतभविष्यद्वर्त्तमानसुखदुःखादीनां यथार्थतया वेत्तारः संसारोत्तितीप्रूणां भव्यानां सदुपदेशप्रदानेन 10 नेतारो भवन्ति, तीर्थकराः स्वयम्बुद्धत्वान्नान्यनेया भवान्तकराश्च । एत एव हेयोपादेयवेदिन एषामेव च वचनं प्रमाणमिति सूचयितुं सर्वज्ञोपदेश इत्युक्तम् , तथा च सर्वार्थसिद्धादारतोऽधःसप्तमनरकं यावदसुमन्तस्सकर्माणः परिभ्रमन्ति, गुरुतरकर्माणस्त्वप्रतिष्ठाननरकयायिन इति, प्राणातिपातरूप रागद्वेषरूपं मिथ्यादर्शनरूपं वाऽऽश्रवं संवरं पुण्यं पापमसातोदयं तत्कारणं सुखं तत्कारणं तपसा निर्जराश्च यः सम्यग् जानाति स एव परमार्थतो जीवादयस्सन्ति, अस्ति च पूर्वाचरितस्य कर्मणः 15 फलमित्येवं रूपं क्रियावादं वक्तुं समर्थ इति भावः ॥ ४५ ॥ .अथ येन प्रकारेण भगवत उपदेशस्तेनैव प्रकारेण तदर्थो व्याख्येयोऽनुष्ठेयश्च, तथैव तस्य संसारोत्तारणकारणत्वात् , नान्यथेत्येतदर्शयितुमाह....... निर्गुणा धर्ममुपलभ्यापि मानादिनाऽऽत्मभ्रंशकाः ॥ ४६ ॥..... .-.--: निर्गुणा इति, गुरुशुश्रूषादिमा सम्यग्ज्ञानावगमस्ततस्सम्यगनुष्ठानं ततस्सकलकर्मक्षयलक्षणो 20 मोक्ष इत्येवम्भूतैर्गुणैर्वियुता इत्यर्थः अथवा 'शुश्रषते प्रतिपृच्छति शृणोति गृहातीहते चापि । ततोऽपोहते वा धारयति करोति वा सम्यगि'त्येवम्भूतगुणरहिता इति । तथा हि केचित् संसारनिस्सरणोपायं श्रुतचारित्राख्यं धर्ममवाप्यापि कर्मोदयान्मन्दभाग्यतयाऽऽत्मोत्कर्षात् तीर्थकराद्यमिहितं सम्यग्दर्शनादिकं मोक्षमार्ग सम्यगप्रतिपालयन्तः सर्वज्ञमार्ग निजरुचिविरचितव्याख्याप्रकारेण विध्वंसयन्ति त्रुवते चासौ सर्वज्ञ एव न भवति क्रियमाणस्य कृततया प्रत्यक्षविरुद्धस्य प्ररूपणात्, पात्रादि25 परिग्रहान्मोक्षमार्गप्ररूपणाच्चेति, तथा सर्वज्ञोक्तिश्रद्धावैधुर्येण संयमे विषीदन्तो वत्सलतयाऽऽचा र्यादिना प्रेरिता अपि प्रेरकं परुषं वदन्ति, तदेवमेते उत्सूत्रप्ररूपका आचार्यपरम्परायातमप्यर्थमन्यथा कुर्वन्ति गूढाभिप्राय सूत्रं कर्मोदयाद्यथावत्प्ररूपयितुमसामर्थ्यात् । केचिच्चाभिमानिनः कस्मादाचार्याद्भवद्भिः श्रुतमधीतमिति पृष्टाः स्वकीयमाचार्य ज्ञानावलेपानिहुवते, अपरश्च प्रसिद्धं निर्दिशन्ति, तदेवं सदनुष्ठानमानिनो मायान्विता बोधिलाभमपि निजं भ्रंशयन्तोऽसाधवोऽपि सन्तः साधुमानिनः पापद्वै30 गुण्यादनन्तसंसारभाजो भवन्ति, तथाऽविदितकषायविपाको यः प्रकृत्यैव क्रोधनो येन केनापि प्रका• रेणासदर्थभाषणेनाप्यात्मनो जयमिच्छति कलहकारिभिर्मिध्यादुष्कृतादिना परस्परं क्षामितेऽपि तथाविधभाषणेन पुनस्तेषां क्रोधोदयं कारयति सोऽयं लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाषी चतुर्गतिक
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy