________________
१०८ सूत्रार्थमुक्तावल्याम् ।
[तृतीया विधोऽप्यनुकूलप्रतिकूलभेदादष्टधा । तत्र यथा कश्चिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते शूरंमन्य आत्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् न मत्कल्पः परानीके कश्चित्सुभटो वर्त्तत इति तावद्गर्जति यावत्पुरोवस्थितं प्रोद्यतासिं जेतारं न पश्यति यदा च परानीकसुभटेन चक्रकुन्तादिना विक्षतो भवति तदा दीनो भङ्गमुपयाति तथाऽभिनवप्रव्रजितः परीषहैरस्पृष्टः प्रव्रज्यायां किं दुष्करमित्येवं गर्जन्नभिनवप्रव्रजितत्वादेव 5 साध्वाचारेऽप्रवीणः शूरंमन्यो भवति यावत्संयमं रूक्षं न भजते तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति, यथा हेमन्तमासे सहिमकणो वायुर्लगति प्रीष्मे च महताभितापेन व्याप्तो विमनस्कः पिपासुर्दैन्यमुपयाति ततश्च तत्प्रतीकारहेतूननुस्मरति व्याकुलचेताश्च संयमानुष्ठानं प्रति विषीदति, एवं यतीनां परदत्तेनैवैषणीयेनाहारादिनोपभोगो भवति, क्षुधादिवेदनार्तानां यावज्जीवं परदत्तैषणा दुःखं भवति, अल्पसत्त्वस्य याजापरीषहो दुःखेन सोढव्यः, अनार्यकल्पैरुक्तमेते यतय 10 आविलदेहा लुश्चितशिरसः क्षुधादिवेदनाग्रस्ताः पूर्वाचरितकर्मदुःखिनस्तत्फलमनुभवन्तीति तथैते कृष्यादिकर्म कर्तुमसमर्था यतयः संवृत्ताः पुत्रदारादिभिः परित्यक्ता निर्गतिकाः प्रव्रज्यामभ्युपगता इति च निशम्य लघुप्रकृतयो विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, एवं वधदंशमशकादिष्वपि भाव्यम् , महासत्त्वास्तु गताभिमाना ज्ञानाद्यभिवृद्धये महापुरुषसेवितं पन्थानमनुव्रजन्ति, मिथ्यात्वोपहतदृष्टयस्तु रागद्वेषाक्रान्तत्वात् साधुविद्वेषिणो नानाविधैरसदालापैः साधु कदर्थयन्ति ॥ २३ ॥ 15 अथानुकूलोपसर्गाश्रयेणाह
दुर्लङ्घयान्तरोपसर्गमोहितो निर्विवेको विषीदति ॥ २४ ॥
दुर्लवयेति, उदीर्णाः प्रतिकूलोपसर्गाः प्रायो जीवितविघ्नकरा अपि महासत्त्वैर्मुनिभिर्माध्यस्थ्यमवलम्ब्य सोढुं शक्याः, एते त्वनुकूलोपसर्गास्तानप्युपायेन धर्माश्यावयन्तीत्यतो दुर्लक्ष्याः, आन्त
रेति, प्रतिकूलोपसर्गा बाहुल्येन शरीरविकारकारित्वेन बादराः, एते च चेतोविकारकारित्वेनान्तराः, 20 एवम्भूतान् रुयादिकृतानुपसर्गान् प्राप्याल्पसत्त्वो नैव स्वात्मानं संयमानुष्ठानेन वर्तयितुं समर्थो भवति, किन्तु संयमं त्यजति, ते हि मातापित्रादयः प्रव्रजन्तं प्रव्रजितं वा वेष्टयित्वा रुदन्तो वदन्ति त्वमस्माभिर्बाल्यावृद्धानामस्माकं पालको भविष्यतीति पोषितः केन हेतुना कस्य बलेनास्मान् त्यजसि, न ह्यस्माकं त्वदन्यः कश्चिद्रक्षको विद्यते, अयं तव वृद्धः पिता, इयमप्राप्तयौवना ते लध्वी भगिनी, एते
च तव सहोदराः, निराधारानस्मान् किमिति परित्यजसि, वृद्धमातापितृपालनेन च तवेहलोकः पर25 लोकश्च भविष्यति, इयं तवाभिनवोढा प्रत्यप्रयौवना भार्या त्वया परित्यक्तोन्मार्गयायिनी यदि भवेन्महान् जनापवादः स्यात् , जानीमो वयं त्वं कर्मभीरुरिति तथापि आगच्छ गृहं गच्छामः सम्प्रति किमपि कर्म मा कृथाः, उपस्थिते तु कर्मणि वयमपि सहायका भविष्याम इत्येवमादि व्युद्राहयन्ति, अल्पसत्त्वश्च स गुरुकर्मा तैर्मोहितो गृहं प्रति धावति, आगतञ्च तं सर्वमनुकूलमनुतिष्ठन्तो धैर्यमुत्पादयन्ति सर्वानुकूलैरुपचरन्ति, एवमेते सङ्गा दुःखेनातिलच्यन्ते तस्माद्भिक्षुव्रतिसङ्गं संसारैकहेतुं परिज्ञाय 30 प्रत्याख्यानपरिज्ञया परिहरेत् , उपस्थितैरनुकूलोपसगैगृहावासपाशं नाभिलषेत्, प्रतिकूलैश्चोपसर्गः श्रुत
चारित्राख्यं धर्ममवगम्यासमञ्जसकारित्वेन जीवितं नाभिकाङ्केदिति ॥ २४ ॥ : : .