SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सूत्राधमुक्तावल्याम् [द्वितीया भाषेत । किन्तु सति प्रयोजने महारम्भकृतमेतत् सावद्यकृतमेतत् प्रयत्नकृतमेतदित्येवमसावया भाषेत । तथा च क्रोधादिरहितोऽनुविचिन्य निष्ठाभाष्यत्वरितभाषी विवेकभाषी भाषासमित्युपेतो भाषा वदेत् ॥ ७७ ॥ .. अथ ववैषणामधिकृत्याह5 कार्पासार्कतूलोर्णादिनिष्पन्नमदुष्टं वस्त्रं यथासामर्थ्य धारयेत् ॥ ७८ ॥ - कासेति, वस्त्रस्य नामादिश्चतुर्विधो निक्षेपः स्फुटे नामस्थापने, द्रव्यं त्रिधा, एकेन्द्रियनिष्पन्न कार्पासिकादि, विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेद्रियनिष्पन्नं कम्बलरत्नादि, भाववस्त्रन्त्वष्टादशशीलाङ्गसहस्राणि, अत्र द्रव्यवस्त्रेणाधिकारः, तत्र कार्पासादिनिष्पन्नमाधाकर्मादिदोषरहितं साधूहेशेन क्रीतधौतादिदोषरहितश्च वस्त्रं धारयेत् , तदन्वेषणाय नार्धयोजनात्परतो गमनाय मतिं कुर्यात् । 10 यो निर्मथो बलबामरोगी दृढकायो दृढधृतिश्च स एकं प्रावरणं त्वक् त्राणाय धारयेन द्वितीयम् , यदपरमाचार्यादिकृते बिभर्ति न तस्य स्वयं परिभोगं कुर्यात् । यः पुनर्बालो दुर्बलो वृद्धो वाऽसमर्थो रोगी वाऽल्पसंहननः स यथासमाधि व्यादिकमपि धारयेत् । जिनकल्पिकस्तु यथाप्रतिझमेव धारयेत् , नास्ति तत्रापवादः । निर्ग्रन्थी तु चतस्रः संघाटिका धारयेत्, एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्वलां भिक्षाकाले, अपराञ्च बहिर्भूमिगमनावसरे, चतु15 हसविस्तरामपरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया संघाटिकाया अलामेऽथ पश्चादेकमेकेन साधं सीव्येदिति ।। ७८ ॥ - निषेध्यवस्त्रमाह- बहुमूल्यान्यजिनप्रावरणानि चायोग्यानि ॥ ७९ ॥ बहुमूल्यानीति, येषां मूल्यं महत्-यथा मूषकादिचर्मनिष्पन्नानि, सूक्ष्माणि वर्णच्छव्या20 दिभिश्च कल्याणानि, इन्द्रनीलवर्णकार्पासनिष्पन्नानि, कचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति तत्पश्मनिष्पन्नानि गौडविषयविशिष्टकार्पासिकपट्टानि मलयजसूत्रोत्पन्नान्येवंविधानि महार्घमूल्यतया ऐहिकामुष्मिकापायभयालाभे सति न प्रतिगृह्णीयात् । तथा सिन्धुविषय एव सूक्ष्मचर्माणः पशवस्तधर्मनिष्पन्नानि कृष्णनीलगौरमृगाजिनानि कनकनिभकान्तीनि कृतकनकरसपट्टानि कनकरसस्तबकाश्चि तानि व्याघ्रचर्माण्यन्यानि वा तथा प्रकाराण्यजिनप्रावरणानि लाभे सति न प्रतिगृहीयात् ॥ ७९ ॥ 2 : प्रहणनियममाह अभिग्रही विलोक्यानलास्थिराध्रुवाधारणीयानि शुद्धमादद्यात् ॥ ८०॥ . ....... अभिग्रहीति, सङ्कल्पितं याचिष्ये, दृष्टं सद्याचिष्ये, अन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्याप्तरेण परिभुक्तप्रायं वस्त्रं महीध्ये, तदेवोत्सृष्टधार्मिक ग्रहीष्यामीत्येवमभिप्रहविशेषैश्चतुर्भिर्वस्त्राम्वेषी साधुः पश्चात्कर्मानापादकं बीजकन्दहरिताद्यसंसक्तमल्पाण्डाल्पसन्तानकादिगुणविशिष्ठं दात्रा 30 तदैव दीयमानं वस्खमान्तप्रान्तेन प्रत्युपेक्ष्य गृहीयात् , अप्रत्युपेक्षितं न गृहीयात् , कर्मोपादानमेतद्रहणम्, यतस्तत्र किश्चित्कुण्डलायाभरणजासं बद्धं भवेत् , सचित्तं वा किनिद्भवेत् । तथा हीनादित्वा
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy