SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३८१ १७० २५९ १२१ ३१४ ४.१ १८९ २५३ १९० परिशिष्ट-२ श्लोकस्यादिवाक्यम् यथा सर्पमुखस्थोऽपि यदत्र कष्टं चरणस्य पालने यदिन्द्रियार्थैरिह शर्म बिन्दवद् यदिन्द्रियार्थैः सकलैः सुखं स्याद् । यस्य क्षणोऽपि सुरधामसुखानि पल्य- यस्यागमाम्भोदरसैर् न धौतः यस्यास्ति किञ्चिन्न तपो-यमादि यानि द्विषामप्युपकारकाणि यांश्च शोचसि गताः किमिमे मे याः सुखोपकृतकृत्त्वधिया त्वं ये पालिता वृद्धिमिताः सहैव येऽहःकषायकलिकर्मनिबन्धभाजनं यैः क्लिश्यसे त्वं धनबन्ध्वपत्ययोगस्य हेतुर्मनसः समाधिः यो दान-मान-स्तुति-वन्दनाभिः रक्षार्थं खलु संयमस्य गदिताः रङ्कः कोऽपि जनाभिभूतिपदवीं रूप-लाभ-कुल-विक्रम-विद्यारे चित्तवैरि ! तव किं नु मयाऽपराद्धं रे जीव ! सेहिथ सहिष्यसि च व्यथास्ताः लब्ध्वाऽपि धर्म सकलं जिनोदितं वचोऽप्रवृत्तिमात्रेण वध्यस्य चौरस्य यथा पशोर्वा ___ वशं मनो यस्य समाहितं स्यात् वस्त्र-पात्र-तनु-पुस्तकादिनः विद्वानहं सकललब्धिरहं नृपोऽहं विना कषायान्न भवात्तिराशिः विमुह्यसि स्मेरदृशः सुमुख्याः विमोह्यसे किं विषयप्रसादैः १५४ श्लोकांक . छंद १०.११ अनुष्टुप् १३.३२ वंशस्थ ६.३ वंशस्थ १.२ उपजाति १३.५६ वसन्ततिलका ८.१.२ उपजाति १४.२० इन्द्रवज्रा ४.२ इन्द्रवज्रा १.२८ स्वागता रथोद्धता १०.२१ उपजाति १३.२६ मृदङ्ग १०.२२ उपजाति ९.१५ उपजाति १३.४५ इन्द्रवंशा १३.२७ शार्दूलवि० १३.५० शार्दूलवि० ७.१७ स्वागता ९.१० वसन्ततिलका ७.१ वसन्ततिलका ९.८ वंशस्थ १४.६ अनुष्टुप् उपजाति उपजाति १३.२९ रथोद्धता १०.५ वसन्ततिलका ७.१८ उपजाति उपजाति ६.९ उपजाति २७२ २५४ २७७ १११ १४९ ९५ १४७ ६.६ ९.५ १४३ २५६ १६२ २.६
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy