________________
| विषयमार्गदर्शिका विषय १. प्रकाशकीयम् २. विषयमार्गदर्शिका ३. श्रुतभक्ति-अनुमोदना ४. आशीर्वचनम् ५. ग्रन्थ संशोधनलेखम् ६. ग्रन्थकारादीनां परिचयः ७. ग्रन्थविषयदर्शनम् ८. सङ्केतसूचि ९. प्रतदर्शनम् १०. पञ्चाशकम् ग्रन्थ
प्रथमं श्रावकधर्मविधि-पञ्चाशकम् .... द्वितीयं दीक्षाविधि-पञ्चाशकम् ॥........... तृतीयं चैत्यवन्दनविधि-पञ्चाशकम् ॥.. चतुर्थं पूजाविधि-पञ्चाशकम् ॥............ पञ्चमं प्रत्याख्यानविधि-पञ्चाशकम् ॥........ षष्ठं स्तवनविधि-पञ्चाशकम् ॥.............. सप्तमं जिनभवनविधि-पञ्चाशकम् ॥................. अष्टमं बिम्बप्रतिष्ठाविधि-पञ्चाशकम् ॥......... नवमं यात्राविधान-पञ्चाशकम् ॥........................................ दशमं उपासकप्रतिमा-पञ्चाशकम्॥..................................... एकादशं साधुधर्मविधि-पञ्चाशकम् ..... ....... द्वादशं साधुसामाचारी-पञ्चाशकम् ॥. .......... ..................१५४
......३०
.......४५
.......६०
.......७८
.१०४
.....११७
....... १२९
........................१०१