SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अध्यात्मबिन्दुः [चतुर्थी अथ कीदृशं पूर्णं ज्योतिर्विजयते तदाह - जगद् भासा यस्य स्फुरति सहजानन्दसरसं, स्थितं विश्वं व्याप्योल्लसद्मलचिद्दीप्तिपटलैः । अवाग्व्यापारं यत् कृतिविधुरमत्यन्तगहनं, परं पूर्णं ज्योतिर्दलितदृढमोहं विजयते ॥२६॥ पद्मप्रभा० जगदित्यादि, 'जगत्' -विश्वं सर्वप्राणिगण इत्यर्थः । 'यस्य' चिदानन्दस्वरूपस्यात्मन 'भासा' ज्ञानतेजसा 'स्फूरति' संवेद्यभावमागच्छति, किं स्वरूपंसंवेद्यभावमित्याह - 'सहजानन्दसरसं' स्वाभाविकसुखपूर्णम् । किञ्च यत् स्वस्मिन् 'उल्लसद्' प्राबल्येन स्फुरत् 'अमलचिद्' निरावरणज्ञानं तस्य 'दीप्तिपटलैः' तेजःसमूहै: 'विश्वं जगत् व्याप्य स्थितं क्षायिकत्वात्। तदेव ज्ञानं ज्योतिर्वा विशिनष्टि - 'अवाग्व्यापारं' वचनागोचरं वचनव्यापारशून्यमित्यर्थः । किञ्च – 'यत्कृति विधुरं यदित्यादि, यज्ज्योतिः कृतिविधुरं कृत्या-कार्यजातेन विधुरं रहितं ज्योतिस्वरूपावस्थाप्राप्त्यनन्तरं न किमपि कार्यजातमवशिष्यते कृतकृत्यत्वात् । 'अत्यन्तगहनं' अतिशयेन गूढस्वरूपं छद्मस्थाविषयत्वात्, किञ्च 'परं' परमं सर्वश्रेष्ठं सर्वोत्कृष्टमित्यर्थः, 'पूर्ण' संपूर्ण परिपूर्ण ऊनतारहितमित्यर्थः । दलितदृढमोहं' दलितः प्रणाशितो दृढो निबिडो मोहो: ममत्वभावो यस्मिन् तत्, ‘ज्योतिः' केवलज्ञानं तत् ‘विजयते' सर्वोत्कर्षेण वर्तत इति ॥२६॥ शुद्धात्मनः रागद्वेषयोरनुदयं कर्मबन्धाभावं च दर्शयन्नाह - राग-द्वेषद्वितयमुदितं यस्य नैवास्ति सर्व - द्रव्येष्वात्मस्थित दृढमतेनिर्विकारानुभूतेः । टोत्कीर्णप्रकृतिकलसंज्ञानसर्वस्वभाजो,... यत्कर्मस्यात् तदिदमुदितं बन्धकृज्जातु नैव ॥२७॥ पद्मप्रभा० रागद्वेषद्वितयेत्यादि, रागद्वेषयोर्द्वितयं - युगलं तस्य 'उदयो यस्य नैवास्ति' यस्येत्यनेन कीदृशस्य पुरुषस्य राग-द्वेषद्वितयोरुदयो नैवास्तीति जिज्ञासायामाह - 'आत्मस्थितदृढमतेः' शुद्धात्मनि स्थिता दृढमतिर्यस्य, किञ्च - निर्विकारानुभूतेः'
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy