SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ [६४५ परिशिष्टम्-१ विवेकमञ्जरीमूलगाथा ॥] पियमाइमायबंधवपुत्तेसु मित्तवग्गेसु । उवयारिसु अवयारिसु सव्वेसु वि खमणा मज्झ ॥७९॥ खामेमि सव्वजीवे मज्झ सव्वे खमंतु ते । तेसु मज्झत्थभावो मे मित्ती व पारिणामिया ॥८॥ सुहिया आमरहिया धुयपावरया सुधम्मकम्मरया । दीहाऊ जिणमयन्नू हवंतु सव्वे वि इह जीवा ॥८१॥ तिरियनरामरजणिया उवसग्गा के वि जे मए ते वि । खमियव्वा सहियव्वा सम्म अहियासियव्वा य ॥८२॥ जं वायाए भणियं देहेण कयं मणेण संकलियं । तमहं असुहं कम्मं सम्म गरिहामि सव्वं पि ॥८३॥ जाणंति जत्थ कत्थ वि केवलिणो मज्झ दूसणं किं पि । तं आलोएमि अहं तेर्सि चिय सक्खियं इहि ॥४४॥ सव्वं पाणाइवायं असच्चभासणमदत्तदाणं च । मेहुणपरिग्गहराइभत्तं कोहं च माणं च ॥८५॥ मायं लोहं कलहं परपरिवायं तहेव पेसुन्न । अब्भक्खाणं मायामासं दोसं च पिम्मं च ॥८६॥ अरई तह मिच्छादंसणसल्लं च पावठाणाई । अट्ठारस एयाई पुव्वभवेसुं इहभवे वा ॥८७॥ कारवियाई कयाई तह अणुनायाइं जाई ताई अहं । तिविहेण वोसिरामी अरिहंताईण पच्चक्खं ॥४८॥ कत्थ वि कयं कुतित्थं जं च कुसत्थं तहेव सत्थं च । निन्हविओ तह मग्गो पयासिओ वा अमग्गो य ॥८९॥ मुक्कं पावनिलुक्कं देहं दव्वं कुडंबसयणाई । अहवा जीवेहिं समं कह वि निबद्धाई वेराइं ॥१०॥ मोहंधेण य रइयं हलउक्खलमुसलपमुहमहिगरणं । तं वोसिरियं सव्वं तिविहेणं पाणिवहकरणं ॥११॥ परिचत्ताई पनरस कम्मादाणाई जाइं विहियाई.। अन्नं पि मए चत्तं जं चिय मिच्छत्तवुड्ढिकरं ॥१२॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy