________________
भावनाद्वारम्]
[६३७
देवानन्दमुनीन्दुगच्छगगनालङ्कारशीतयुतेः, शिष्यः श्रीकनकप्रभाभिधगुरोस्त्रैवैद्यचूडामणेः । वाग्देवीसुतबालचन्द्रसुकवेराप्तप्रतिष्ठः सुधीरेतस्यां सहकारिकारणमभूत प्रद्युम्नसूरिः पुनः ॥१४|| नागेन्द्रगच्छार्णवपार्वणेन्दुरेतां बृहद्गच्छनभोरविश्च । श्रीमान् विपूर्वो जयसेनसूरिः श्रीपद्मसूरिः समशोधयेताम् ॥१५॥ उत्सूत्रं यदसूत्रि सूत्रविकलेनालक्षणं लक्षणन्यूनेनशिष्यः श्लथीरीति-रीतिरिपुणा व्यर्थं हतार्थेन च । किञ्चित् क्वापि मया वचः प्रलपितं स्वच्छन्दमच्छदसा, तच्छोध्यं विबुधैः परैरपि परं कृत्वा प्रसादं मयि ॥१६॥ श्रीधातुर्लेखशाली त्रिदशपथमहालेखनीदण्डशाली, सायं सायं किलायं सितकरखटिनीपात्रमादाय कालः । यावद् द्यौपट्टिकायामुडुलिपिविपुलं हस्तलेखं विधते, तावद् वावाच्यमाना कृतिभिरतितरां वर्ततां वृत्तिरेषा ॥१७॥
10
इत्याचार्यश्रीबालचन्द्रकृतायां विवेकमज्जरीवृत्तौ भावनाविधिविवरणं नाम चतुर्थः परिमलः ॥
उद्दण्डशेषशयदण्डधृतस्य धात्रीच्छत्रस्य वारिधिदुकूलवृतस्य मौलो । स्वर्णाचलः कलशतामयमेति यावत्तावज्जयं कलयतादिह जैत्रसिंहः ॥
अष्टावनुष्टभामत्र सहस्राणि भवन्ति हि । प्रत्याक्षरं गणनया ग्रन्थमाने विनिश्चिते ।।
(151514 वे सिवाय) विवेs४री ग्रंथ पूरो. lu.१-४-२०१०