SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ -Mm एतस्य चैवं रचना-एकादयो नवान्ताः क्रमेण स्थाप्यन्ते, पुनरपि प्रत्यागत्या नवादय एकान्ताः, ततश्च व्यादीनां नवान्तानामने प्रत्येकमेकादयोऽष्टान्ताः स्थाप्यन्ते, ततो नवाद्येकान्तप्रत्यागतपत्रावष्टादीनां व्यन्तानामादौ सप्तादय एकान्ताः स्थाप्यन्ते इति, स्थापना चेयं, अयP म र्थः-प्रथममेक उपवासः क्रियते ततः पारणकं एवमन्तरा सर्वत्र पारणकं ज्ञेयं, ततो द्वौ तत एकः ततस्त्रय उपवासा ततो द्वौ ततश्चत्वारः ततस्त्रयः ततः पञ्च ततश्चत्वारः ततः षट् ततः पञ्च ततः सप्त ततः षट् ततोऽष्टौ ततः सप्त ततो नव ततोऽष्टौ ततो नव ततः सप्त ततोऽष्टौ ततः षट् ततः सप्त ततः पञ्च ततः षट् ततश्चत्वारः ततः पञ्च ततस्रायः पततश्चत्वारः ततो द्वौ ततस्त्रयः तत एकः ततो द्वौ तत एक इति, एते लघुसिंहनिष्क्रीडिते तपस्युपवासाः ॥१३॥ अथो पवासदिवसानां पारणकदिनानां च सङ्ख्यामाह-'चउ'इत्यादि, लघुसिंहनिष्क्रीडिते तपसि क्षमणदिनाना-उपवासदिवसानां शतमेकं चतुष्पश्चाशदधिकं, तथाहि-द्वे नवसङ्कलने तत एका ४५, पुनः ४५, अष्टसङ्कलना चैका ३६ सप्तसङ्कलनाप्येकैव २८, सर्वमीलने च यथोक्ता सङ्ख्या भवति १५४, तथा पारणकानि त्रयस्त्रिंशत् , तदेवं सर्वदिनसङ्ख्या १८७, ते च षण्मासाः सप्तदिनाधिका भवन्ति, एतच्च तपः परिपाटीचतुष्टयेन क्रियते, तत एतेषु चतुर्गुणितेषु द्वे वर्षे अष्टाविं. शतिदिनाधिके भवतः॥ १४ ॥ अथ परिपाटीचतुष्टयेऽपि प्रत्येकं पारणस्वरूपं निरूपयति-'विगई'त्यादि, प्रथमपरिपाट्यां पारणकेषु विकृतयो भवन्ति, सर्वरसोपेतं पारणकमिति भावः, द्वितीयपरिपाट्यां निर्विकृतिक-विकृतिविरहः, तृतीयपरिपाट्यामलेपकारि-वल्लचणकादि, चतुर्थपरिपाट्यामाचाम्लं परिमितभैक्ष्यमिति, एवमस्य तपसः पारणकभेदेन चतस्रः परिपाट्यो विधेयाः ॥ १५ ॥ महासिंहनिक्रीडितं तप आह-'इगे'त्यादि गाथाद्वयं, इह एकादयः षोडशान्ताः षोडशादयश्चैकान्ताः स्थाप्यन्ते, ततश्च व्यादीनां षोडशान्तानामने प्रत्येकमेकादयः पञ्चदशान्ताः षोडशादिषु वेकान्तेषु पञ्चदशादीनां व्यन्तानामादौ प्रत्येकं चतुर्दशादयः एकान्ताः स्थाप्यन्ते, स्थापना चेयं, नगन्न नगगगगगगगगगग नाहाटा अयमर्थः-प्रथममेक उमहासिंहनिष्क्रीडितं तपः पवासः ततो द्वौ तत ------- ------- HEIBE |एक: ततस्त्रयः ततो हो ततश्चत्वारः ततनयः ततः पञ्च ततश्चत्वारः ततः षट् ततः पञ्चततः सप्त ततः षट् ततोऽष्टौ ततः सप्त ततो नव ततोऽष्टौ ततो दश ततो नव तत एकादश ततो दश ततो द्वादश तत एकादश ततस्त्रयोदश वतो द्वादश ततश्चतुर्दश ततस्त्रयोदश ततः पञ्चदश ततश्चतुर्दश ततः षोडश ततः पञ्चदशोपवासा इति, एवं प्रत्यागत्याऽपि षोडशोपवासाः ततश्चतुर्दशेत्यादि तावदवसेयं यावत्पर्यत एक उपवास इति ॥ १६ ॥ अथोळशेष दिनसर्वसङ्ख्यां चाह-एए'इत्यादि गाथाद्वयं, अस्मिन्महासिंहनिष्क्रीडिते तीब्रे-अतिदुश्वरे तपश्चरणे एते दिता अभक्तार्था-उपवासा भवन्ति, ते च सर्वसङ्ख्यया चत्वारि शवानि सप्तनवत्युचराणि, तथाहि-अत्र द्वेषोडशसङ्कलने १३६-१३६ एका पञ्चदशसङ्कलने (ना) १२० एकैव चतुर्दशसङ्कलने (ना)१०५, तथा एकषष्टिः पारणकानि भवन्ति, ततः सर्वैकत्वे वर्षमेकं षण्मासा अष्टादश च दिनानीत्येषा परिपाटी, एतदपि च तपः पूर्ववत्पारणकभेदेन चवसृमिः परिपाटीमिः परिसमाप्यते, ततोऽस्य राशेश्चतुर्भिर्गुणने वर्षाणि षट् मासौ द्वौ दिनानि च द्वादश भवन्तीति ॥ १७॥ मुक्तावलीवपः प्राह-‘एको'इत्यादि माथाद्वयं, मुक्तावली-मौक्तिकहारस्तदाकारस्थापनया यचपस्तन्मुक्तावलीत्युच्यते, तत्रादौ तावदेकक: स्थाप्यते ववो विकत्रिकादय एककान्तरिता भवन्ति यावत् पर्यन्ते षोडश, ततः पुनः प्रत्यागत्या षोडशादय एककपर्यन्ता एककान्तरिताः स्थाप्यन्ते, स्थापना पेयं, अयमर्थ:-पूर्व नन्नन्न्नान्नजन्नननननननन्नाटान्दाना तावदेक उपवासः ततो हो --नाचनानननन --E-HEI-1-1-1B ततः पुनरेकः तवस्त्रयः तत एकः ततश्चत्वारः तत एकः ततः पञ्च तत एकः ततः षट् तत एकः ततः सप्त व एकः ततोऽष्टौ तत एकः ततो नव तंत एकः ततो दश तत एकः तत एकादश तत एकः ततो द्वादश तत एकः ततस्त्रयोदश तत एकः ततश्चतुर्दश तत एकः बतः पचदश तत एकः ततः षोडशोपवासाः, एवमर्ध मुक्तावल्या निष्पन्नं, द्वितीयमप्यर्धमेवं द्रष्टव्यं, केवलमत्र प्रतिलोमगत्या उपवासान् करोति, तद्यथा-घोडशोपवासान् कृत्वा एकमुपवासं करोति, ततः पञ्चदश तत एकमित्येवमेकोपवासान्तरितमेकोचरहान्या तावन्नेयं यावत्पर्यन्ते द्वावुपवासौ कृत्वा एकमुपवासं करोतीति, एतेऽभक्तार्था-उपवासाः सर्वाग्रेण त्रीणि शतानि, तथाहि-द्वे षोडशसङ्कलने १३६-१३६ अष्टाविंशतिश्व चतुर्थानि तथा षष्टिः पारणकानि ततो जातं वर्षमेकं, एतदपि तपः प्राग्वचतसृमिः परिपाटीमिः समाप्यते, ततो भवन्ति मुक्तावलीतपसि दिवससक्यया चत्वारि वर्षाणीति, अंतकृदशासु पुनर्य एव प्रथमपङिपर्यन्तवर्तिनः षोडश द्वितीयपडिप्रारम्भेऽपि व एव, एक एव षोडशक इति तात्पर्य ॥ १८ ॥ रत्नावलीतपः प्राह-'इगे'त्यादि गाथात्रयं, रनावली-आभरणविशेष: रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्त्ता तदनु दाडिमपुष्पोभयोपशोभिवा ततोऽपि सरलसरिकायुगलशालिनी पुनर्मध्यदेशे सुग्लिष्टपदकसमलता च भवति, एवं यत्तपः पट्टादावुपदर्यमानमिममाकार 291
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy