________________
नुभावान्मनुष्यवन्मैथुने निमज्जन्तः सर्वाङ्गीणं कायछेशजं स्पर्शानन्दमासाद्य तृप्यन्ति नान्यथेति, कायेन-शरीरेण मनुष्यत्रीपुंसानामिव प्रवीचारो-मैथुनोपसेवनं ययोस्तो कायप्रवीचारौ, तथा स्पर्शेन द्वौ सनत्कुमारमाहेन्द्रौ सप्रवीचारी, तहेवा हि मैथुनामिलाषिणो देवीनां स्तनाद्यवयवस्पर्शलीलयैव कायप्रवीचारदेवेभ्योऽनन्तसुखमवाप्नुवन्ति तृप्ताश्च जायन्ते, देवीनामपि देवैः स्पर्श कृते सति दिव्यप्रभावतः शुक्रपुद्गलसंचारेणानन्तगुणं सुखमुत्पद्यते, एवमग्रेऽपि भावना कार्या, तथा द्वौ ब्रह्मलोकलान्तको रूपदर्शने सप्रवीचारी, देवीनां दिव्योन्मादजनकरूपावलोकनेनैव तत्र सुराः सुरतसुखजुषो जायन्त इत्यर्थः, तथा द्वौ शुक्रसहस्रारौ देवीशब्दे श्रुते सति सप्रवीचारी, सुरसुन्दरीणां सविलासगीतहसितभाषितभूषणादिध्वनिमाहादकमाकर्ण्य उपशांतवेदास्तत्र देवा भवन्तीत्यर्थः, तथा चत्वारः-आनतप्राणवारणाच्युतामिधानदेवलोकदेवा मनसा सप्रवीचारा भवन्ति, ते हि यदा प्रवीचारचिकीर्षया देवीश्चित्तस्य गोचरीकुर्वन्ति तदैव तास्तत्संकल्पाझानेऽपि तथाविधस्वभावतः कृताद्भुतशृङ्गाराः स्वस्थानस्थिता एव उच्चावचानि मनांसि दधाना मनसैव भोगायोपतिष्ठन्ते, तत इत्थमन्योऽन्यं मनःसङ्कल्पे दिव्यप्रभावादेव देवीषु शुक्रपुदलसंक्रमत उभयेषां कायप्रवीचारादनन्तगुणं सुखं संपद्यते तृप्तिश्चोल्लसतीति, उपरि च-मवेयकादिषु सीमवीचारः-स्त्रीसेवा सर्वथा नास्तीति ॥ ३९ ॥ अत एवाह-गेवेज्जेत्यादि, प्रैवेयकेषु नवसु अनुत्तरविमानेषु पञ्चसु अप्रवीचारा-मैथुनसेवाविरहिता भवन्ति सर्वेऽपि सुरा-देवाः, नन्वेवं तेषामप्रवीचाराणां सुखं किंचिन्न भविष्यतीत्याह-सप्रवीचारस्थितिभ्यो देवेभ्यः सकाशादनन्तगुणसौख्यसंयुक्तास्ते प्रैवेयका अनुत्तरसुराश्च भवन्ति, प्रतनुमोहोदयतया प्रशमसुखान्तीनत्वात् , ते च तथाभवस्वभावत्वेन चारित्रपरिणामाभावान ब्रह्मचारिण इति २६६ ॥ ४० ॥ संप्रति 'कण्हराईण सरूवंति सप्तषष्टाधिकद्विशतवमं द्वारमाह
पंचमकप्पे रिट्ठमि पत्थडे अडकण्हराईओ। समचउरंसक्खोडयठिइओ दो दो दिसिचउके॥४१॥ पुषावरउत्तरदाहिणाहिमज्झिल्लियाहि पुष्ठाओ । दाहिणउत्तरपुवा अवरा बहिकण्हराईओ॥४२॥ पुवावरा छलंसा तंसा पुण दाहिणुत्तरा बज्झा। अभंतरचउरंसा समावि य कण्हराईओ॥४३॥
आयामपरिक्खेवेहि ताण अस्संखजोयणसहस्सा । संखेजसहस्सा पुण विक्खंभे कण्हराईणं ॥४४॥ ईसाणदिसाईसुं एयाणं अंतरेसु अहसुवि । अह विमाणाई तहा तम्मो एगविमाणं ॥४५॥ अपि १ तहाधिमालिं २ वइरोयण ३ पभंकरे य ४ चंदामं५ । सूरामं ६ मुक्कामं ७ सुपडाभं च ८रिष्ठाभ ९॥४६॥ अट्ठापरहिईया बसंति लोमंतिया सुरा तेसुं। ससहभवभबंता गिज्जति इमेहिं नामेहिं ॥४७॥ सारस्सय १ माइचा २ षण्ही ३ वरुणा य ४ महतोया ५ य । तुसिया ६ अबायाहा ७ अग्गिबा ८ चेव रिहा य ९॥८॥ पढमजुयलंमि सत्त छ सयाणि । बीमि चउदस सहस्सा । तइए सत्त सहस्सा नव घेव सयाणि सेसेसु ॥४९॥ .. पञ्चमे ब्रह्मलोकनामके कल्पे तृतीये रिष्ठप्रस्तटे अष्टौ कृष्णराज्यो भवन्ति, कृष्णाः सचिचाचितप्रथिवीपरिणामरूपा रान्यो-मिस्याकारम्यवस्थिताः पतयः कृष्णराज्यः, कथंभूतास्ता इत्साह-समचतुरस्राः समाः-सर्वास्वपि दिक्षु तुल्याः चतुरस्राः चतुष्कोणाः अत एनासाटकस्थितयः, इहाखाटकाः प्रेक्षाखाने आसनविशेषक्षणाः, प्रज्ञविटीकायां तथा व्याख्यानात्, तस्वितयः-तत्सदृशायरा, वधा.पैता व्यबस्थितास्तबा दर्शयति-'दोदो दितिपरके ति दिक्चतुके-पतसृष्यपि पूर्वादिषु दिनुढे द्वेष्णरान्यो म्यवसिते, तथाहि-पूर्वस्यां दक्षिणोत्तरायते तिर्यग्विस्तीर्णे द्वे कृष्णराज्यौ, एवं दक्षिणस्यां पूर्वापरायते अपरस्या दक्षिणोचरायते उत्तरस्यां पूर्वापरायते इति ॥ ४१॥ अथ तासामेव पुनः स्वरूपमाह-पुधे'त्यादि, पूर्वापरोचरदक्षिणामिमध्यवर्तिनीमिः कृष्णराजीमिः क्रमेण दक्षिणोचरपूर्वापराबहिर्वर्तिन्यः कृष्णराज्यः स्पृष्टाः, अयमर्थः-पौरस्त्याभ्यन्तरा कृष्णराजी दक्षिणबायां कृष्णराजी स्पृशति, एवं दक्षिणाभ्यन्तरा पश्चिमबाह्यां पश्चिमाऽभ्यन्तरा उत्तरबायां उत्तराभ्यन्तरा च पूर्वबाह्यामिति ॥४२॥ स्थापना चेयं । कोणविभागस्त्वेवं-'पुवावरेत्यादि, पौरस्त्यपाश्चात्ये द्वे बाह्ये कृष्णराज्यो षडने-षट्कोटिके, उत्तरादाक्षिणात्ये पुनर्बाह्ये द्वे कृष्णराज्यौ त्र्यने अभ्यन्तराः सर्वा अपि-चतस्रोऽपि कृष्णराज्यश्चतुरस्राः॥ ४३ ।। साम्प्रतमेतासामेव प्रमाणमाह-आयाम'त्यादि, आयामपरिक्षेपाभ्यां दैर्ध्यपरिधिभ्यां तासांकृष्णराजीनामसङ्ख्याता योजनसहस्रा भवन्ति, विष्कम्भे-विस्तारे पुनः कृष्णराजीनां सङ्ख्याता योजनसहस्रा इति ॥४४॥ अथैतासां मध्ये विमानसंयोजनामाह-'ईसाणे'त्यादि, एतासामष्टानां कृष्णराजीनामीशानविगादिष्वष्टस्वप्यन्तरेषु-राजीद्वयमध्यलक्षणेष्ववकाशान्तरेज्वष्टौ विमानानि भवन्ति, तथा तन्मध्ये-तासां बहुमध्यभागे एकं विमानं ।। ४५॥ तान्येव विमानानि नामतः प्राह-'अच्ची'त्यावि, अयमर्थः-अभ्यन्तरोत्तरपूर्वयोः कृष्णराज्योरन्तरे अर्थिविमानं १ एवं पूर्वयोरर्चिालिः २ अभ्यन्तरपूर्वदक्षिणयोवैरोचनं ३ दक्षिणयोः प्रमकरं ४ अभ्यन्तरदक्षिणपश्चिमयोश्चन्द्राभं ५ पश्चिमयोः सूराभं ६ अभ्यन्तरपश्चिमोत्तरयोः शुक्रामं ७ उत्तरयोः सुप्रतिष्ठामं ८ सर्वकृष्णराजीमध्यभागे तु रिष्ठाभमिति ९॥४६ ॥ अथैतनिवासिनो देवानाह-'अट्ठाये'त्यादि, तेष्वेवाकाशान्तरवर्तिध्वष्टासु अर्चिःप्रभृ. तिषु विमानेषु 'लोकान्तिकाः' लोकस्य-ब्रह्मलोकस्यान्ते-समीपे भवाः सुरा-देवाः परिवसन्ति, कथंभूता इत्याह-'अष्टावरस्थितयः' अष्टावतपणि-सागरोपमाणि स्थितिर्येषां ते तथा, तथा सप्तमिरष्टमिर्वा भवैर्भवान्तो मुक्तिर्येषां ते सप्ताष्टभवभवान्ताः एतैश्व-वक्ष्यमा
280