________________
अयया षट्पश्चाशदन्तरद्वीपा भवन्तीति ॥२०॥ २१॥२२॥ २३॥ २४॥ २५ ॥२६॥ २७॥ २८॥ अथेतेषु वर्तमानानां मनुष्याणां स्वरूपमाह-संती' त्यादिगाथात्रयं,
संति इमेसु नरा वरिसहनारायसंहणणजुत्ता। समचउरंसगसंठाणसंठिया देवसमरूवा ॥२९॥ अट्ठधणुस्सयदेहा किंचूणाओं नराण इत्थीओ । पलियअसंखिजहभागआऊया लक्षणोवेया ॥३०॥ दसविहकप्पदुमपत्तवंछिया तह न तेसु दीवेसु । ससिसूरगहणमक्कूणयामसगाइया हुंति॥३१॥ एतेषु सर्वेष्वप्यन्तरद्वीपेषु नरा:-पुरुषाः सन्ति-सदैव परिवसन्ति, ते च वजर्षभनाराचसंहननिनः समचतुरस्रसंस्थानसंस्थिता देवलोकानुकारिरूपलावण्याकारशोभितविग्रहा अष्टधनुःशतप्रमाणशरीरोच्छ्रयाः, स्त्रीणां त्विदमेव प्रमाणं किञ्चिन्यूनं द्रष्टव्यं, तथा पल्योपमासययभागप्रमाणायुषः समग्रशुभलक्षणतिलकमषायुपेवाः स्त्रीपुरुषयुगलव्यवस्थिता दशविधकल्पपादपावाप्तवाञ्छितोपभोगसम्पदः प्रकृत्यैव प्रतनुक्रोधमानमायालोमाः संतोषिणो निरौत्सुक्या मार्दवार्जवसंपन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादिके ममत्वकारणे ममत्वामिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमिन्द्राः हस्त्यश्वकरभगोमहिष्यादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः पादविहारचारिणो ज्वरादिरोगभूतपिशाचादिग्रहव्यसनविरहिताः, चतुर्थाचाहारमेते गृहन्ति, आहारश्च शाल्या विधान्यसद्भावेऽपि न तनिष्पन्नः, किंतु शर्करातोऽप्यनन्तगुणमाधुर्या मृत्तिका चक्रवर्तिभोजनादप्यधिकमधुराणि कल्पद्रुमपुष्पफलानि चेति, चतु:षष्टिश्च पृष्ठकरण्डकास्तेषां, षण्मासावशेषायुषश्चामी बीपुरुषयुगलं प्रसुवते, एकोनाशीतिदिनानि च तत्परिपालयन्ति, खोकनेहकषायतया च ते मृत्वा दिवं ब्रजन्ति, मरणं च तेषां जृम्भाकासक्षुतादिमात्रपुरस्सरं न शरीरपीडयेति, तथा तेषु द्वीपेष्वनिष्टसूचकाश्चन्द्रसूोपरागादयः शरीरोपद्रवकारिणश्च मत्कूणयूकामशकमक्षिकादयो न भवन्ति, येऽपि च जायन्ते भुजगव्याघ्रसिंहादयस्तेऽपि मनुष्याणां न बाधितमलं, नाप्यन्योऽन्यं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौद्रभावरहितत्वात् , अत एव तेऽपि मृत्वा दिवमेव ब्रजन्ति, भूमिरपि तत्र रेणुपङ्ककण्टकादिरहिता सकलदोषपरित्यक्ता सर्वत्र समतला रमणीया च वर्तत इति, यचात्र सूत्रातिरिक्तमुक्तं तत्सर्वमुपलक्षणत्वाद् द्रष्टव्यं २६२ ॥ २९ ॥ ॥ ३० ॥ ३१ ॥ इदानीं 'जीवाजीवाणं अप्पबहुयंति त्रिषष्ट्यधिकद्विशततमं द्वारमाह
नर १ नेरइया २ देवा ३ सिद्धा ४ तिरिया ५ कमेण इह हुंति। योव १ असंख २ असंखा ३ अणंतगुणिया ४ अनंतगुणा ५ ॥ ३२॥ नारी १ नर २ नेरइया ३ तिरिच्छि ४ सुर ५ देवि ६ सिद्ध ७ तिरिया ८ य । थोव असंखगुणा घउ संखगुणाणंतगुण दोनि ॥ ३३ ॥ तस तेउ पुढवि जल वाउकाय अकाय वणस्सइ सकाया । थोव असंखगुणाहिय तिन्नि दोऽणंतगुणअहिया ॥ ३४ ॥ पण चउ ति दु य अणिदिय एगिदि सइंदिया कमा हुंति । थोवा तिनि य अहिया दोऽणंतगुणा विसेसहिया ॥ ३५॥ जीवा पोग्गल समया दव पएसा य पजवा चेव । थोवाणंताणता विसेसअहिआ दुवेऽणंता ॥ ३६॥ इह सर्वत्र यथासक्येन पदयोजना, तत्र सर्वस्खोकास्तावन्नरा-मनुष्याः सहयेयकोटीकोटीमात्रप्रमाणत्वात्, वेभ्यो नैरयिका असजयगुणाः, अलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु धनीकुतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नमःप्रदेशातावत्प्रमाणत्वात्, वेभ्यो देवा असोयगुणाः, व्यन्तराणां ज्योतिष्काणां च प्रत्येक प्रतरासययभागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यः सिद्धा अनन्तगुणाः, कालसानन्तत्वात् षण्मासान्ते च कसचिदवश्यं सिद्धिगमनात् तत्प्राप्तस्य च पुनरावृत्त्यभावात्, तेभ्योऽपि तिर्यचोऽनन्तगुणाः, अनन्तेनापि कालेनैकनिगोदानन्तभागवर्तिजीवराशेः सिद्धत्वात् तिर्यग्गतो. त्वसद्ध्येयनिगोदसद्भावात् प्रतिनिगोदं च सिद्धानन्तगुणजीवराशिभावात् ॥ ३२ ॥ उक्तं नैरयिकतिर्वग्योनिकमनुष्यदेवसिद्धरूपाणां पञ्चानामल्पबहुत्वं, इदानीं नैरयिकतिर्यग्योनिकतिर्यग्योनिकीमनुष्यमानुषीदेवदेवीसिद्धलक्षणानामष्टानामल्पबहुत्वमाह-'नारी'त्यादि, सर्वस्तोका नार्यो-मनुष्यत्रियः, सोयकोटीकोटीप्रमाणत्वात् , ताभ्यो नरा-मनुष्या असखयेयगुणाः, इह नरा इति संमूछिमजा अपि मनुष्या गृह्यन्ते, बेदस्वाविवक्षणात्, तेच संमूछिमजा वान्तादिषु नगरनिर्धमनान्तेषु जायमाना असोयाः प्राप्यन्ते, तेभ्यो नैरयिका असोयगुणाः, मनुष्या पुत्कृष्टपदेऽपि श्रेण्यसोयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते, नैरयिकास्त्वकुलमात्रक्षेत्रप्रदेशराझिसकतृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाशप्रदेशराचिप्रमाणाः, तो मवन्त्यसवेयगुणाः, तेभ्यस्तिर्यग्नोनिकाः खियोऽसोयगुणाः, प्रतरासझेक्मागवय॑साहोयश्रेणिमताशप्रदेशराशिप्रमाणत्वात् , ताभ्योऽपि देवा असोयगुणाः, असोयगुणप्रतरासयभागवळसोयश्रेणिगतप्रदेशराशिमानत्वात् , तेभ्योऽपि देव्यः सोयगुणाः, द्वात्रिंशद्रुणत्वात्, ताभ्योऽपि सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः, अत्र युक्तिः प्रागेवोका ॥ ३३ ॥ अथ सामान्येनैव जन्तूनां कायविशेषणविशेषितानामल्पबहुत्वमाह-तसे त्यादि, सर्वस्तोकाससकायिकाः, द्वीन्द्रियादीनामेव प्रसकायत्वात् , तेषां व शेषकायापेक्षयाऽत्यल्पत्वात् , तेभ्यस्खैजसकायिका असोयगुणाः, असायलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकाविका
278