SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ बावनं एगंमि उ अंगुले हुँति ॥ ९२॥ परमाणू इचाइकमेण उस्सेहअंगुलं भणियं । जं पुण आयंगुलमेरिसेण तं भासियं विहिणा ॥ ९३ ॥ जे जंमि जुगे पुरिसा अट्ठसयंगुलसमूसिया टुंति । तेसिं जं नियमंगुलमायंगुलमेत्थ तं होई ॥ ९४ ॥ जे पुण एयपमाणा ऊणा अहिगा व तेसिमेयं तु । आयंगुलं न भन्नइ किंतु तदाभासमेवत्ति ॥ ९५॥ उस्सेहंगुलमेगं हवह पमाणंगुलं सहस्सगुणं । उस्सेहंगुलदुगुणं वीरस्सायंगुलं भणियं ॥ ९६ ॥ आयंगुलेण वत्थु उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु ॥९७॥ अगि रगीत्या दिदण्डके अगिर्गत्यर्थो धातुः, गत्यर्थाश्च ज्ञानार्था अपि भवन्त्यतोऽग्यन्ते-प्रमाणतो ज्ञायन्ते पदार्था अनेनेत्यङ्कल-मा. नविशेषः, तच त्रिविधं, तद्यथा-आद्यमुत्सेधाकुलं द्वितीयमात्माङ्गुलं तृतीयं च प्रमाणाङ्गुलनामकं, इत्येतानि त्रीण्यकुलानि समयेसिद्धान्ते तत्तद्वस्तुमानविषयतया व्यापार्यन्ते, तानि च वस्तूनि यथायथमेमिर्मीयन्ते इत्यर्थः ॥ ८९ ॥ नन्वमीषामङ्गुलानांमध्ये उत्सेधाबलं तावत् किंप्रमाणं भवतीत्याशय तत्प्रमाणनिष्पत्तिक्रमनिरूपणार्थमाह-'सत्थेणेत्यादि, शस्त्रेण-खगादिना सुतीक्ष्णेनापि छेत्तुंद्विधाकर्तु भेत्तुं वा-खंडशो विदारयितुं सच्छिद्रं वा कर्तु यं पुद्गलविशेषं न शक्ताः पुमांसस्तं परमाणु घटाद्यपेक्षयाऽतिसूक्ष्मं सिद्धाः-सैद्धान्तिकतया प्रसिद्धा यद्वा ज्ञानप्रसिद्धाः केवलिनः, न तु मुक्तिप्राप्ताः, तेषां शरीराद्यभावेन वचनस्यासंभवात् , वदन्ति-ब्रुवते प्रमाणानांअकुलहस्तादीनामादि-मूलं, किलशब्देन चेदं सूच्यते-लक्षणमेवेदं परमाणोः, न पुनस्तं छेत्तुं भेत्तुं वा कोऽप्यारभते, अतिश्लक्ष्णत्वेन छेदनभेदनाविषयत्वात्प्रयोजनाभावाचेति, अयं चेह व्यवहारनयमतेनैव परमाणुत्वेनोच्यते, यावताऽनन्ताणुकस्कन्ध एवासौ, केवलं सूक्ष्मपरिणामापन्नत्वेन चक्षुर्ग्रहणच्छेदनभेदनाद्यविषयत्वादमुमपि व्यवहारनयः परमाणुं मन्यत इतीह परमाणुत्वेनोपन्यस्त इति ॥ ९१ ॥ उक्तं परमाणुस्वरूपं, इदानीं तदुपरिवर्तिनः शेषानुत्सेधाङ्गुलनिष्पत्तिकारणभूतानन्यानपि परिमाणविशेषानाह-'परमाणू इत्यादि, इह परमाणोरनन्तरं उपलक्षणस्य व्याख्यानादुच्छ्लक्ष्णलक्ष्णिकादीनि त्रीणि पदानि गाथायामनुक्तान्यपि द्रष्टव्यानि, अनुयोगद्वारादिषु तथैवाभिधानाधुक्तिसंगतत्वाच्च, ततश्चानन्तैः परमाणुभिरेकस्या उच्छ्लक्ष्णलक्ष्णिकाया आगमेऽभिधानात्परमाणुं वर्जयित्वा सर्वेऽप्येते उच्छलक्ष्णलक्ष्णिकालक्ष्णश्लक्ष्णिकोर्ध्वरेणुत्रसरेणुरथरेण्वादयो यवपर्यन्ताः परिमाणविशेषा यथोत्तरमष्टगुणाः क्रमेण कर्तव्याः, तत उत्सेधाडलं निष्पद्यते, इयमत्र भावना-पूर्वोक्तव्यावहारिकपरमाणवोऽनन्ता मिलिताः सन्त एका उच्छ्लक्ष्णश्लक्ष्णिका भवति, अतिशयेन श्लक्ष्णाश्लक्ष्णलक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्क्ष्णलक्ष्णिका उच्छ्लक्ष्णश्लक्ष्णिका, अष्टाभिरुच्छ्लक्ष्णलक्ष्णिकामिरेका लक्ष्णश्लक्ष्णिका, प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वात् ऊर्ध्वरेण्वपेक्षया चाष्टमभागवर्तित्वात् , अष्टामिः श्लक्ष्णश्लक्ष्णिकामिरेक ऊर्ध्वरेणुः, जालप्रभाऽभिव्यङ्ग्यः स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मा रेणुरूर्ध्वरेणुः, अष्टभिरूर्ध्वरेणुभिरेकनसरेणुः, त्रस्यति-पूर्वादिवातप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, अष्टमित्रसरेणुमिरेको रथरेणुः, भ्रमद्रथचक्रोत्खातो रेणू रथरेणुः, पूर्वः पौरस्त्यादिवातेषु चलति अयं तु तत्सद्भावेऽपि रथचक्राद्युत्खननमन्तरेण न चलतीत्यस्मात्पूर्वोऽल्पप्रमाणः, इह च बहुषु सूत्रादर्शषु 'परमाणू रहरेणू तसरेणू' इत्यादिरेव पाठो दृश्यते, स चासङ्गत एव लक्ष्यते, रथरेणुमाश्रित्य त्रसरेणोरष्टगुणत्वानुपपत्तेः, उक्तन्यायेन विपर्ययस्यैव घटनादिति, यदपि संग्रहिण्यां 'परमाणू रहरेणू तसरेणू' इत्यादिरेव पाठो दृष्ट इत्युच्यते तत्रापि समानः पन्थाः, तस्यापि घटमानकत्वस्य चिन्त्यत्वादागमेन सह विरोधाधुक्त्यसंगतत्वाचेति, अष्टभी रथरेणुभिर्देवकुरूत्तरकुरुमनुष्याणां संबंधि एकं वालानं भवति, तैरष्टमिहरिवपरम्यकमनुष्यवालागं भवति तैरष्टमिहमवतैरण्यवतमनुष्यवालानं तैरष्टमिः पूर्व विदेहापरविदेहमनुष्यवालानं तैरष्टमिर्भरतैरवतमनुष्यवालामं, इह चैवं वालाप्राणां भेदे सत्यपि वालाप्रजातिसामान्यविवक्ष्या वालाप्रमिति सामान्येनैकमेव सूत्रे निर्दिष्टमिति, अष्टभिर्भरतैरवतमनुष्यवालाप्रेरेका प्रतीतस्वरूपैव लिक्षा जायते, तामिरष्टाभिरेका यूका, तामिरप्यष्टाभिर्यवशब्दसूचितमेकं यवमध्यं, अष्टमिर्यवमध्यरेकमुत्सेधाङ्गुलं निष्पद्यत इति, इत. ऊर्ध्व सूत्रानुक्तमप्युपयोगित्वादुच्यते-एतानि षडडलान्यकुलषट्कविस्तीर्णः पादस्य मध्यतलप्रदेशः पादेकदेशत्वात्पादोभवति, द्वौ च युग्मीकृतावेतौ पादौ द्वादशाङ्गलप्रमाणा वितस्तिः, द्वे वितस्ती हस्तः, चत्वारो हस्ता धनुः, द्वौ धनुःसहस्रो गव्यूतं, चत्वारि गव्यूतानि योजनमिति, उक्तं च-"अट्टेव य जवमज्झाणि अंगुलं छच्च अंगुला पाओ । पाया य दो विहत्थी दो य विहत्थी भवे हत्थो ॥१॥चउहत्थं पुण धणुहं दुन्नि सहस्साई गाउयं तेसिं । चत्तारि गाउया पुण जोयणमेगं मुणेयव्वं ॥ २॥" ॥ ९१ ॥ अथैकस्मिन्नत्सेधाङ्गले कियन्तः परमाणवो भवन्तीत्येतदाशझ्याह-वीसे'त्यादि, विशतिर्लक्षाः परमाणूनां सप्तनवतिसहस्राणि शतं चैकं द्विपञ्चाशदधिकं एकस्मिन्नुत्सेधाडले एतावन्तः परमाणवो भवन्ति, इयं च संख्या ‘परमाणू तसरेणू' इत्यादिगाथायां साक्षादुपात्तानेव परमाणुविशेषानाश्रित्य द्रष्टव्या, उपलक्षणव्याख्यानलब्धोच्छलक्ष्णलक्ष्णिकादित्रयापेक्षया पुनरतिभूयसी परमाणुसंख्या संपद्यत इति ॥ ९२ ॥ अथोत्सेधाङ्कलोपसंहारपूर्वमात्माजलं संबन्धयन्नाह-'परमाण' इत्यादि, परमाण्वादिक्रमेण भणितं प्रथममुत्सेधाडलं, उत्सेधो-देवादिशरीराणांमुषत्वं तन्निर्णयकर्तृकत्वेन तद्विषयमङ्गलमुत्सेधागलं, यद्वा उत्सेधो 'अणंताणं सुहुमपरमाणुपुग्गलाणं समुदयसमिइसमागमेणं एगे ववहारपरमाणू' इत्यादिक्रमेणोच्छयो-वृद्धिस्तस्माजातमङ्गलमुत्सेधाकुलं, यत्पुनरात्माकुलं पूर्वमुदिष्टं तदीदशेन-वक्ष्यमाणस्वरूपेण विधिना-प्रकारेण भाषितं-प्रतिपादितं तीर्थदणधरैः॥ १३ ॥ तमेव विधिमाह-'जे जमी' त्यादि, ये 271
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy