SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ६४० + (छाया - एते एव द्वादश, मात्रकमतिरिक्तं चोलपट्टश्च । + वृत्तिः - एत एव अनन्तरोदिता: द्वादशोपधिभेदाः, के ते ?, 'पत्तं पत्ताबंधो पायट्टवणं च पायकेसरिया०' भेदाः, मात्रकमतिरिक्तं चोलपट्टकश्च, एतद्द्वययुक्तः एष एव चतुर्द्दशविध उपधिः पुनः स्थविरकल्पे, स्थविरकल्पविषय इति गाथार्थः ॥७७९ ॥ गुरुरेतानि चतुर्द्दशोपकरणानि धारयति । इत्थं षट्त्रिंशद्गुणरत्नरत्नाकरो गुरुजिनशासनस्य प्रभावनां करोतु ॥१६॥ इति पञ्चदशी षट्त्रिशिका समाप्तिमगमत् । चतुर्दशविधान्युपकरणानि एष एव चतुर्द्दशविधः, उपधिः पुनः स्थविरकल्पे ॥७७९॥) अत्थो घरे निअत्तर, बंधवसत्यो मसाणभूमीए । एगो अ जाइ जीवो, न किंचि अत्थेण सयणेण ॥ ધન ઘરમાં રહી જશે. સ્વજનો સ્મશાનભૂમિથી પાછા ફરશે. જીવ એકલો જાય છે. ધનથી કે સ્વજનથી કંઈ કામ નથી. जम्मजरामरणहया, सत्ता बहुरोगसोगसंतत्ता । हिंडंति भवसमुद्दे, दुक्खसहस्साइं च पावंता ॥ જન્મ, જરા, મરણથી હણાયેલા, ઘણા રોગો અને શોકથી તપેલા જીવો હજારો દુઃખો પામીને સંસારસમુદ્રમાં ભમે છે. असरणा मरंति इंदा, बलदेवा वासुदेवचक्कहरा । ता एअं नाऊणं, करेह धम्मुज्जमं तुरिअं ॥ શરણ વિનાના ઇન્દ્રો, બળદેવો, વાસુદેવો અને ચક્રવર્તીઓ મરે છે. તેથી આ જાણીને જલ્દીથી ધર્મમાં ઉદ્યમ કર.
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy