________________
६४०
+
(छाया - एते एव द्वादश, मात्रकमतिरिक्तं चोलपट्टश्च ।
+
वृत्तिः - एत एव अनन्तरोदिता: द्वादशोपधिभेदाः, के ते ?, 'पत्तं पत्ताबंधो पायट्टवणं च पायकेसरिया०' भेदाः, मात्रकमतिरिक्तं चोलपट्टकश्च, एतद्द्वययुक्तः एष एव चतुर्द्दशविध उपधिः पुनः स्थविरकल्पे, स्थविरकल्पविषय इति गाथार्थः ॥७७९ ॥
गुरुरेतानि चतुर्द्दशोपकरणानि धारयति ।
इत्थं षट्त्रिंशद्गुणरत्नरत्नाकरो गुरुजिनशासनस्य प्रभावनां करोतु ॥१६॥ इति पञ्चदशी षट्त्रिशिका समाप्तिमगमत् ।
चतुर्दशविधान्युपकरणानि
एष एव चतुर्द्दशविधः, उपधिः पुनः स्थविरकल्पे ॥७७९॥)
अत्थो घरे निअत्तर, बंधवसत्यो मसाणभूमीए । एगो अ जाइ जीवो, न किंचि अत्थेण सयणेण ॥
ધન ઘરમાં રહી જશે. સ્વજનો સ્મશાનભૂમિથી પાછા ફરશે. જીવ એકલો જાય છે. ધનથી કે સ્વજનથી કંઈ કામ નથી.
जम्मजरामरणहया, सत्ता बहुरोगसोगसंतत्ता । हिंडंति भवसमुद्दे, दुक्खसहस्साइं च पावंता ॥
જન્મ, જરા, મરણથી હણાયેલા, ઘણા રોગો અને શોકથી તપેલા જીવો હજારો દુઃખો પામીને સંસારસમુદ્રમાં ભમે છે.
असरणा मरंति इंदा, बलदेवा वासुदेवचक्कहरा ।
ता एअं नाऊणं, करेह धम्मुज्जमं तुरिअं ॥
શરણ વિનાના ઇન્દ્રો, બળદેવો, વાસુદેવો અને ચક્રવર્તીઓ મરે છે. તેથી આ જાણીને જલ્દીથી ધર્મમાં ઉદ્યમ કર.