________________
५४३
दशविधो विनयः
खेलं केलिकिलं कलाकुललयं तंबोलमुग्गालयं, गाली कंगुलिया सरीरधुयणं केसे नहे लोहियं ॥ भत्तोसं तयपित्तवंतदसणे विस्सामणं दामणं, दंतच्छीनहगंडनासयसिरोसुत्तच्छवीणं मलं ॥१॥ मंतं मीलण लिक्खयं विभजणं भंडारदुद्दासणं, छाणीकप्पडदालिपप्पडवडीविस्सारणं नासणं । अक्कंदं विकहं सरिच्छुघडणं तेरिच्छसंठावणं, अग्गीसेवणरंधणं परिखणं निस्सीहियाभञ्जणं ॥२॥ छत्तोवाणहसत्थचामरमणोऽणेगत्तमब्भंगणं, सच्चित्ताणमचाय चायमजिए दिट्ठीइ नो अंजली । साडिगुत्तरसंगभंग मउडं मोलि सिरोसेहरं, हुड्डा गिडुअगेड्डियाइरमणं जोहारं भंडक्कियं ॥३॥ अरेक्कारं धरणं रणं विवरणं वालाण पल्हत्थियं, पाऊ पायपसारणं पुडुपुडी पंकं रओ मेहुणं । जुया जेमण जुज्झ विज्ज वणिज सिज्जं जलं मज्जणं,
एमाईयमवज्जकज्जमुजुओ वज्जे जिणिदालए ॥४॥ (छाया- तम्बोलपानभोजनानि, उपानत्स्त्रीभोगस्वपननिष्ठीवनानि ।
मूत्रोच्चारौ द्यूतं, वर्जयति जिनमन्दिरस्यान्तः ॥१॥ मूत्रपुरीषं उपानत्पानाशनशयनस्त्रिताम्बूलम् । निष्ठीवनं च द्यूतं, द्यूतादिप्रलोकनं विकथा ॥१॥ पर्यस्तिकाकरणं पृथक्पादप्रसारणं परस्परविवादः । परिहासः मत्सरिका, सिंहासनादिपरिभोगः ॥२॥ केशशरीरविभूषणछत्रासि-किरीटचामरधरणं च । धरणकयुवतीसविकारहासक्रिडाप्रसङ्गश्च ॥३॥ अकृतमुखकोशमलिनकवस्त्रजिनपूजनाप्रवृत्त्या । मनस अनेकत्वं, सचित्तद्रव्याणां अविमोचनम् ॥४॥