________________
परिशिष्टम्
[३]
उपदेशमालाकर्णिकावृत्तौ कतिपयसूक्तिनामकाराद्यनुक्रमः ॥ पद्यांशः पत्राङ्कम्/श्लोकाङ्कम् | पद्यांशः
पत्राङ्कम्/श्लोकाङ्कम् [अ]
को बध्नाति जगन्मुखम् ॥
३७/१०३ अदृष्टेऽर्थे न तद्दुःखं दृष्टनष्टे तु यद्भवेत् ॥ ८९/६ | कोऽर्कादन्यो दिनं सृजेत् ॥
१९०/१४२ अन्योपकृतिः कृतिनां व्रतम् ॥ २८७/२०१| को नाम कामं धूर्ते न वञ्चयते ॥
२७०/१०१ अपमानो हि हीनेन हतानां महतां मतः ॥ ३९/१३२| क्रीडत्यथेषु पडूस्य सिंहपोतः कदापि किम् ॥ २०४/४८ अवश्यम्भाविभावाऽसौ नियति तिलझ्यते ॥ १४०/१८ [क्ष] असन्तोषः परं दुःखं सन्तोषः परमं सुखम् ॥ ३६१/७०७ | क्षाम्यं सर्वं प्रणामान्तः कोपो हि महतां मतः ॥ ५०/४१९ अहतो हन्त मुच्येत च्छित्वा पुच्छमहिर्न हि॥ २६९/६० [ग] अहो प्रीतिरपत्येषु मुनिभावेऽपि दुस्त्यजा ॥ ३३६/६३ गुरूणां तु ऋणान्मुक्तिः काकतालीययोगिनी ॥ ३२४/१६ अहो स्वयं क्रियामूढाः परोक्तिप्रत्यया नृपाः ॥ १८५/१६ [च] [इ]
चार्वङ्ग्या को न पात्येत को न दह्येत कीलया ॥१९०/१४७ इष्ट दृष्टे हि सन्दीप्य शुचः शाम्यन्ति देहिनाम् ॥ २२०/८| चित्तं को वेत्ति योषिताम् ॥
२९७/४७० [उ]
[त] उपकारापकारेषु मानिनो ह्यधिकक्रियाः ॥ १०२/८ | तपोधनेषु धन्यानां विश्वसत्येव मानसम् ॥ ३३५/३७ उपायोऽप्यनुपायः स्यान्महात्मनि दुरात्मनाम् ॥ १२३/२८५ | [द] __ [क]
दम्भो वञ्चयते न किम् ॥
३९०/१२ कर्मभिः प्रेरितानां हि कोऽपराधः शरीरिणाम् ॥ ३४४/२५७ दविष्ठ पवनस्य किम् ॥
१२२/२५६ कष्टं दुष्टासु चेष्टासु विधिरस्खलितादरः ॥ ३६६/२५ दहत्यरक्ता रक्तापि वह्निकीलेव कामिनी ॥ १३६/८ कातरा नितरां धर्मं सुखसाध्यं हि तन्वते ॥ ३६/६२ | दुःखं विना विरज्यन्ते न प्रायः कर्मणावृत्ताः॥ ४१९/६९ कामस्य वन्दकाराणां वाग्निकारेऽस्तु कः क्षयः ॥ १८४/१५ दुरापं किं सुनिश्चितैः॥
२९२/३४० कामाज्ञा हि सुदुस्सहा ॥ १५/२२० दौस्थ्यं जानन्ति नार्भकाः॥
२०५/८० कामाद्यैर्यत्र जन्तूनां सुप्रापाऽनुपदं विपत् ॥ ३६१/७०२ [ध] कामार्ने क्व विवेकिता ॥
२७३/३९ धन्यानामाकृतिगुणानां क्व न गौरवम्॥ १०६/११४ कामो हि विपदां मूलं कामत्यागस्तु सम्पदाम् ॥ २४३/२६ | धिगचिन्तितकारिताम्॥
११७/१४४ किं तेन काञ्चनेनाऽपि येनाशु त्रुटति श्रुतिः ॥ २६०/३८५ | [न] किं दुर्लभं सताम् ॥
२०५/६२| न कस्यापि कृतार्थस्य परार्थे रमते मतिः ॥ १३६/२७ किं भयं जगदुद्द्योते प्रद्योते सति गोप्तरि ॥ १३१/५८ न कुर्वन्ति हि भक्तस्य भक्तिभङ्गं भवादृशाः ॥ १५२/१५० किमक्ष्णा तरणिं विना ॥
१३६/४/ न नामोच्चैः पदं गन्तुमुत्पातो नतिपूर्वकः ॥ २७५/३३ कियानिन्द्रोऽपि धीमताम ॥
१३०/३४ न मद्यभाण्डविन्यस्तं गङ्गाम्भोऽपि प्रियं सताम्॥ ११३/३२ कुत्र वा न श्रियः सताम् ॥
३२६/३१ | न स्वः पितापि मातापि क्वापि कृत्याकृत्यविचारो हि गुर्वाज्ञासु न धीमताम् ॥ २७०/८२ पापात्मनां भवेत् ॥
१२८/५३ कृत्याकृत्येषु मुह्यन्ति वेश्यावश्या ध्रुवं जनाः ॥ १८८/९० नतेषु पक्षपातित्वमुत्तमानां हि लक्षणम्॥ २४८/१०५ कृष्णाङ्गारत्वमायाति निष्पुण्यस्य न किं निधिः ॥ ५७/५८७ | नांह्रौ मौलिमौलो हि युज्यते ॥
१३१/४५