________________
४७७
[कर्णिकासमन्विता उपदेशमाला । गाथा-५३७-५४०] सम्प्रति सूत्रकार: स्वस्याभिधानव्युत्पादनेन कर्तृत्वमाचष्टे
धंतमणिदामससिगय-णिहिपयपढमक्खराण नामेण ।
उवएसमालपगरणमिणमो यं हियट्ठाए ॥५३७॥ धन्तादीनां षण्णां पदानां प्रथमाक्षराणां नाम्ना धर्मदासगणिना उपदेशमालाप्रकरणमिदं रचितं सिद्धान्तादुद्धृत्याऽर्थं सूत्रतो ग्रथितम् । हितो मोक्षः सत्त्वानुग्रहो वा, तद्धेतुत्वात्तदर्थाय तन्निमित्तमिति ॥५३७॥ 5 इदं हि प्रकरणं यस्मादर्थं गृहीत्वा विरचितं तस्य भगवद्वचनस्य कल्पतरुरूपकेण स्तवं करोति
जिणवयणकप्परुक्खो, अणेगसत्थत्थसालविच्छिन्नो ।
तवनियमकुसुमगुच्छो, सोग्गइफलबंधणो जयइ ॥५३८॥ जिनवचनं द्वादशाङ्गं तदेव यथेष्टफलदत्वात् कल्पवृक्षः । अनेकशास्त्रार्थ एव व्यापकत्वात्सच्छायाहेतुत्वाच्च शाखास्ताभिविस्तीर्णो विशालः । तपोनियमा एव मुनिमधुकरान्तःकरणप्रीतिहेतुत्वात् कुसुमगुच्छा: 10 प्रसूनस्तबका यस्मिन् स तपोनियमकुसुमगुच्छः । सुगतिः स्वर्गापवर्गों, सैव अपरिमितानन्दरसपूर्णत्वात् फलं तद्वध्यते यस्मिन्नसौ सुगतिफलबन्धनो जयति । सर्वागमान्तरेभ्य उत्कर्षेण वर्त्तते स भगवानिति ॥५३८॥ सम्प्रति परिसमाप्ति द्योतयन्, येषामियमुपदेशमाला योग्या ताननुवदति
जोग्गा सुसाहुवेरग्गियाण परलोगपत्थियाणं च । संविग्गपक्खियाणं, दायव्वा बहुस्सुयाणं च ॥५३९॥
15 योग्या उचिता सुसाधवो रत्नत्रयाराधनेन मोक्षसाधकाः सुश्रमणाः, वैराग्यं विद्यते येषां ते वैराग्यिकाः सुश्रावकाः, सुसाधवश्च वैराग्यिकाश्च सुसाधुवैराग्यिकास्तेभ्यः परलोकप्रस्थितेभ्यः पथ्यदनवत् संयमोन्मुखतया परत्र हिताभ्युद्यतेभ्यश्च उचितैव तावत् । तथा संविग्नपाक्षिकेभ्यो दातव्या बहुश्रुतेभ्यश्च विवेकिभ्यश्च चशब्दो विशेषणार्थः, तेन अन्येभ्यो दत्ता दोषोद्धोषणमात्रे पर्यवस्यति । विपरीतमतयो हि वतिनामेव केवलमेतदीयगाथाभिर्दोषानुदीरयन्ति, नात्मनः परस्य वा एतदर्थानुयायि किमपि हितमाचरन्तीति ॥५३९॥ 20
अथास्य उपदेशमालाप्रकरणस्य विधातुः श्रीधर्मदासगणेः शिष्यैर्गुरुबहुमानतोऽनुग्रथितमिदं गाथाद्वयं सम्भाव्यते । तथाहि
__ इय धम्मदासगणिणा जिणवयणोवएसकज्जमालाए ।
माल व्व विविहकुसुमा, कहिआ य सुसीसवग्गस्स ॥५४०॥ इति अनेन पूर्वोक्तप्रकारेण धर्मदासगणिना भगवता जिनवचनरूपैरुपदेशैर्हेतुभिः कार्यो गणधरै- 25 ग्रंथनीय आगमस्तस्य माला पद्धतिर्द्वादशाङ्गी । उक्तं च "अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा" [आ.नि./९२ पूर्वा.] इत्यादि, तस्या जिनवचनोपदेशकार्यमालायाः सकाशादादायेति शेषः । मालेव विविधकुसुमा भव्यमधुव्रतवातप्रियतया नानाकुसुमसम्पादिता स्रगिव कथिता च उपदिष्टा सुशिष्यवर्गस्येति ॥५४०॥
१. धनादीनां - C, KH धणादीनां - D, KI २. कमपि - A, C, D, LI टि. 1. धन्त, मणि, दाम, ससि, गय, णिहि एषां पदानां प्रथमाक्षर: यथाक्रमं - धम्मदासगणि-ग्रन्थकर्तुः नाम ।