________________
33 एक्वानमोनिमायकायाग्रहस्रनोवनातकल्पवृक्षणायफलनिविद्यावासमयमुनाबस्याल मतिततितापसूनापायासुरासुरमराधियसंपादापि श्रीकशिकायम:वातमुरबषवामारोपातम्याधमताघीपतिनामावशिवस्मान किलकेवरवालाकलिकामा पियापक्रमामुषसातिथितातीत
लषासदिशामायायुगादिसानन्दनियस्पक व्यवसकपादानता नेठार कधमत्यधावसुमतामस्मित्रले कर्वतावलोकारो निगोवरमतीजमुवनुषगसतोममसितावताराकामीमातंबतेविनिपायुसंधारवामातानिधियममिश्रियदात्मनायाधि यामतीतवृतासालालासंवरणवपुरणकारनियंचवाबोसानिधेचतेकविकलोनासनास नयाकिजाकसनममनसतस्यैव हेतीकारावळणकमलेमतीसक्वसाधाहीयखणे जायाधिजय सनस्पापात्ताधातितपरतिबिंबितमात्मानायत्रयवातितारतास धस्थासुतण्य याविषाणसामान्यनीषाशा(घंटानाथमिदंसदानन मतापासाट्मासऽवी जेनोलामृतकंडतातमाहामातमतांशेशवे। नाशुनामुपदेशपतिशमोसवातरक्षायामासारखधर्मस गणिनासबातम्याग्रियान्वेिषस्फुरसरित्रनिकससिधिमाधा
तातानेतामितिनसंखुतिमयीमातताकर्णिकान्तिीमत्रसुवारी का यदवाडीमाममधियतकायतममकरमणिपक्कारनदिपमधिकृति। स्वनि पशशिललितायैवैतानिकचिरविदासतमिलितमविलंबानीनविश्थ याविधानवकपमाडसतेयशांसिल्पिाले देवतपणिक्षा
नापक्षनाशिष्टानांसकविशिष्शाताशप्रकृतिरितिशिष्यानांशिष्टाचारमुपदेशुर्मिष्ठादवतानपस्करोधनिबंधायलावस्यनितिमिसंबंधषयोज नमूनायावरणायचादिवावगाावधमसिधीयतेuaraमिकरणजिणवारदरदरिंदवि तिखोयगुरु ज्वरसमालमिणामाबोहामिवासणाम ज्ञानमत्याजिनवारंवारागादिजयाशिनाक्षाणामाहारबहाश्वायणस्वानाखवा रामास्यासनयंत्रसार्वज्ञ तयावराःपक्षना सामान्यनम गायायावापान शालिनाकेलिन्समध्यम वाहिलतापमहाधातिहाविरातियरामायसंयनतयााधमयरम किरास्ता तबाएववादिष्दाफारस्यतंग्य तारेणगवदतिधानतदंतताइनस्ट वीतरागानिमःसामान्यकेलिनामिनधरावस्मृतासतितेषांविशेषण
शिष्यसस्पचलक्षणक्षणावणमादित्यक्मिदितव्यालयलकवितर्कककरामिति सिद्धांतावांतर श्रीधमल्फिदयेकति श्रीनपटेरामा प्रविलंसडब्बोदागावयविातासमतामुदयंपत्तागणहतियाकलिकामकिंवां जया विजयासनसनाधारस्यसि । कामकारयणासंयमुदयघतदेवनामा। योग्याविरोषविपासुघदेरामालाहतिकमायवनातातिनवा वितेनाप्रष श्वरमादरोषघमानिमानासादेवबोधावबोधश्माखपतिशिवस्तापिपातागुरुनतोसतसाहाय्याश्य वकिलकल
शताकिलसूषिदेवामदायविष्यकनकषतरिनानघकनसशिरुक्ति कवितामसहिषायोबुधदशो। यदेमहालक्झे कितोमूत्रनिरूपणा येण्यामा तनावपालवतापिकाविटामिध्यासुामशतमत्र साक्षाया संपतहारकएवतीमाएकेकेनविमानशिका चरणस्विचाकषायानिमान दीध्यानचशासक्षमनिमन
केनचात्मनामंत्रस्पाशेशातरिताहजपित लेः ' यतिसिहयोगावातियुरिटशिताविजयतेजाव्याप दाबलिगकन्या विवरणादितोविवरणा दिना य विज्ञात्मनानाम्नायाउपदेशपदतिरिमामासवमानोम् ॥ होलोकार्वोपरिवर्तिनीमतिखखादातवीतान्या तिनिहीतादवांशिवहरीसाम्राछाकामाचतातो दिवरसप्तमिकमवापासादराजीगरणीयावसातिजगारागवत-तारिशासनातावमावूकसा धमीतीन यनसहयाले बुनातिर्वदनमालिकाविजयत्तांतहापावाखज॥२० सेर्वधारधवलकतालकेरिया। वाचारपतातीवसातोचसशिविर्षमानयनें मितेवितेनेलो के शिवोदधिशिविपमितातायात
त्याचार्यत्रीमदयषतादवसंघहतााउपदेशमाला कालका विशिषहलौतायष्यविषासंघमी श्रीरखाकल्याण
संवा श्वश्रावणमुहिवस्वामीराजमयदेशीपनंदिरखास्मसाकस्परमूलकाविरा पवतादोणसोममीलार्यामुवीलवधानानुसगिजाबाईश्रीबाईयामुत्रदोषकारजीकेनेदंथुस्तका मुख्याधीलिरकापितमातपागच्छाधिराजलहारकासुलहारक श्रीरविजयदेवरीवरविजयराज्य सिकलताविकपडाममिस्तिो सर्पमितश्रीपश्चीकल्यागबालमणिशिध्यायमित शिरोमणिपमिती श्रीश्रीदयाऊबालमलितछियागणिलक्तिबालन्यवरपथ्यावाचनायचंदनविध्यमानचिरंतीया वालिखकपाठकया शुनिलवडा कल्पा मख॥ श्रीरस्का
64हेशमाsMISED. ભાંડારકર ઓ.આર. ઈન્સ્ટીટ્યૂટ પૂના पत्र-२४१ प्रत नं.८०,.सं. १७८१ माहिः ।।द० ।। नमो जितायकाय ।। संत : इत्याचार्यश्रीउदयप्रभदेवसंघट्टितायां उपदेशमालायां कर्णिकायां विशेषवृत्तौ तृतीयष्परिवेषः संपूर्णेः ।। श्रीरस्तु ।। कल्याणमस्तु ।।
।। संवत् १६८१ वर्षे श्रावण सुदि ६ हस्तार्के । सौराष्ट्रजनपदे । द्वीपबंदिरवास्तव्य । सुश्रावका परमभक्त । वैराग्यवंत । दो० सोमसी । भार्या सुशीलवती । धर्मानुरागिणीबाई श्रीबाई । तयोः सुपुत्र दो० सूरजीकेनेदं पुस्तकं । सुपुण्यार्थं । लिखापितं तपागच्छाधिराजभट्टारक प्रभुभट्टारक श्री श्रीविजयदेवसूरीश्वरविजयराज्ये । सकलतार्किकचूडामणिपंडितोत्तंस पंडित श्री ५ श्रीकल्याणकुशलगणिशिष्य पंडितशिरोमणिपंडित श्री ३ श्रीदयाकुशलगणितच्छिष्यगणिभक्तिकुशलस्य स्वपुण्यपुष्ट्ये वाचनाय प्रदत्तं । वाच्यमानं चिरं जीयात् ।।
लेखकपाठकयोः ।। शुभं भवतु कल्याणमस्तु ।।श्रीरस्तु।। छ।। छ।। श्रीः।।