SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-१४७] २५५ अपक्वान्यपि धान्यानि लुनीत ननु रंहसा । अपूतान्यपि गुप्तासु क्षिपत क्षोणिखानिषु ॥२५८॥ अतिभारसहानुच्चैः शकटान् कुरुतोत्कटान् । लभ्यदेयानि सङ्क्षिप्योच्चलितुं भवतोद्यताः ॥२५९॥ यस्माद् भरतभूपालमभिषेणयितुं बली । श्रूयतेऽभ्युद्यतो बाहुबलिर्बाहुबलोन्मदः ॥२६०॥ प्रतिक्षेत्रं प्रतिग्रामं चक्रिदेशनिवासिनाम् । व्याकुलत्वं विलोक्येति चिन्तयामासिवानसौ ॥२६१॥ कलापकम् ॥ अहो विग्रहवार्तेयमस्मत्तो वेगवत्तमा । अग्रे भूत्वा यतः कश्चिन्नागतः श्रूयते त्वसौ ॥२६२॥ अहो प्रौढप्रतापत्वं श्रीबाहुबलिभूभुजः । स्वस्थानस्थेऽपि यत्तस्मिन्नस्माकं भयमीदृशम् ॥२६३।। चिन्तयन्निति सम्प्राप्तो विनीतायां स नीतिमान् । विज्ञो विज्ञपयामास यथावन्नृपतेः पुरः ॥२६३॥ चेलाञ्चलेन चेद्भानुश्छाद्यते तरुणच्छविः । यदि ज्वालाकुलो वह्निर्भवेद् ग्राह्यश्च मुष्टिना ॥२६५॥ तवानुजस्तथाप्येष स्वामिन् ! षट्खण्डभूपतेः । उत्कर्षिपौरुषो नान्यैर्जेतुं शक्यः सुरैरपि ॥२६६॥ युग्मम् ॥ श्रुत्वेति भरताधीश: सोत्साहो मन्त्रिभाषितैः । प्रयाणं कारयामास पुरीं तक्षशिलां प्रति ॥२६७॥ 10 सम्पन्नपुलका कुन्तैः स्विन्ना करिमदाम्बुभिः । स्वैरं भर्चा बलाक्रान्ता चकम्पे काश्यपी तदा ॥२६८॥ मारुतस्य मुखे धूलिं क्षिपन्तश्चरणोद्धृताम् । वाजिनः परितोऽधावन् सत्वराः सत्त्व-राजिनः ॥२६९॥ द्विषद्यशोमहश्चन्द्रभानुच्छादनहेतवे । वहन्तो मेघलेखाभान् खड्गान् वीरास्तदाऽचलन् ॥२७०॥ वंशनासास्तुरङ्गाक्षाः पताकातिलकास्तदा । प्रचेलुश्चक्रताडङ्का रथाः सेनाननश्रियः ॥२७१॥ स्थिरामस्थिरयद्वेगात्तच्चचाल बलं तदा । उद्यधूलिभरैरब्धि गम्भीरमगभीरयत् ॥२७२॥ बहलीदेशसीमानमसमानपराक्रमः । आचक्राम क्रमाच्चक्री वियद्देशमिवांशुमान् ॥२७३॥ ज्ञात्वा तत् परिघप्रायबाहुर्बाहुबली बलम् । निजमुत्साहयामासोत्पातवात इवोदधिम् ॥२७४॥ तद्भेरीनलिकायन्त्रप्रेरितैः समरोमिभिः । भटाः प्रदीपितक्रोधवह्रयश्चेलुरुच्चकैः ॥२७५॥ नेदुस्तदा रिपुप्राणप्रयाणपटहोपमाः । निःस्वाननिकराः शब्दैरुदरम्भरयो दिशाम् ॥२७६॥ संसिच्य मदपाथोभिः संवीज्य श्रुतिमारुतैः । करिणः कम्पयामासुः शीतार्तामिव मेदिनीम् ॥२७७॥ 20 खनन्ति स्म खुरैः क्षोणिं जवना वाजिराजयः । आक्रष्टुमिव पानीयं सेनायास्तृप्तिहेतवे ॥२७८॥ तरङ्गैरिव सध्वानैर्बलैर्बाहुबलिस्तदा । महीमाच्छादयामास कल्पान्तभ्रान्तवाद्धिवत् ॥२७९॥ उपान्ते चक्रिसेनायाः सेनामयमवासयत् । प्रातस्तिमिरधोरिण्याः सूरोऽनूरुप्रभामिव ॥२८०॥ गाम्भीर्यं दर्शयन्तोऽपि तदा सैन्यैः कदर्थिताः । तत्कालं कलयामासुः कलुषत्वं जलाशयाः ॥२८१॥ १. ततनु - B, P। तनतु - A तान्नानि - L, तातनु - D, KI २. उत्कर्षितरुषोमात्यै...A उत्कर्षिरुषो - B। ३. भर्ता - KH, K, D भर्तृ - LI टि. 1. काश्यपी-पृथ्वी पक्षे स्त्री। 2. स्थिरा - पृथ्वी। 3. नि:स्वाननिकरा:-ध्वनिसमूहाः। 4. जवना: वेगवत्यः वाजिराजयः। 5. अनूरु:-सूर्यस्य सारथिः, अरुणः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy