________________
593
निधिनामसमाख्यानां, पल्यायुष्कसुधाभुजाम् । आवासास्ते महीनां, सदा स्युर्जाह्नवीमुखे ॥ ४७६ ॥ चक्रवर्तिनि चोत्पन्ने, तद्भाग्येन वशीकृताः । वर्ष जित्वा वलमानं, गृहान् प्रत्यनुयान्ति तम् ॥ ४७७ ॥
तथोक्तमजितचरिते-“इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग !, त्वद्भाग्येन वशीकृताः ॥ [त्रिषष्ठिशलाका पर्व. २. सर्ग. ४. श्लो. २८०] पातालमार्गेणायान्ति, तिष्ठन्ति च पुराबहिः । तेषां नगरतुल्यानां, पुर्यामनवकाशतः ॥ ४७८ ॥ एवं सेनाश्चतस्रोऽपि, पत्त्यश्वेभरथात्मिकाः । पुर्यां न प्रविशन्त्यन्तरवकाशविवर्जिताः ॥ ४७९ ॥
तथोक्तं जम्बूद्धीपप्रज्ञप्तिसूत्रे- ‘णवरि णव महाणिहीओ चत्तारि सेणाओ ण पविसंतीत्यादि'
लोके तु-महापद्मश्च पद्मश्च शंखो मकर कच्छपौ । मुकुन्द कुन्दौ नीलच चर्चश्च निधयो नव ॥ चतुर्दश सहस्राणि, यक्षा रत्नाधिदेवताः । द्धे सहने चाङ्गरक्षाः सहस्राः षोडशेति ते ॥ ४८० ॥ एकातपत्रं षट्खण्डराज्यं नगरनीवृताम् । मौलिभृद्भूपतीनां च, स्युभत्रिंशत्सहस्रकाः ॥ ४८१ ॥ गजानां च स्थानां च, निःस्वानानां च वाजिनाम् । स्युः प्रत्येकेन चतुरशीतिः शतसहस्रकाः ॥ ४८२ ॥ ऋतुकल्याणिकानां स्युः, पुरन्ध्रीणां सहस्रकाः । द्वात्रिंशताश्च सुस्पर्शाः, सर्वर्तुषु सुखावहाः ॥ ४८३ ॥ देशाधिपानां कन्या या, उदूढाश्चक्रवर्तिना । तासामपि सहस्राणि, द्वात्रिंशत्स्वर्वधूश्रियाम् ॥ ४८४ ॥ पुरन्ध्रीणां भवन्त्येवं, चतुष्षष्टिः सहस्रकाः । भवन्ति द्विगुणास्ताभ्यः, सुरूपा वारयोषितः ॥ ४८५ ॥ एकं लक्षं दिनवतिसहनाभ्यधिकं ततः । अन्तःपुरिणां निर्दिष्टं, भोगार्थं चक्रवर्तिनः ॥ ४८६ ॥ द्वात्रिंशत्पात्रबद्धानां, नाटकानां सहस्रका: । द्वात्रिंशद् ढौकितानां स्वकन्योद्धाहेऽखिलै पैः ॥ ४८७ ॥ ग्रामाणां च पदातीनां, कोट्य: षण्णवतिः स्मृताः । स्त्नस्वर्णाद्याकराणां, विंशतिः स्युः सहस्रकाः ॥ ४८८ ॥ स्तोत्रे तु षोडश सहस्रा रत्नाकराणामुक्ताः सन्तीति । द्वासप्ततिः पुरवरसहस्त्राणि भवन्त्यथ । सहस्रा नवनवतिः, श्रुता द्रोणमुखा अपि ॥ ४८९ ॥ अष्टचत्वारिंशदेवं, पत्तनानां सहस्रकाः । कर्बटानां मडम्बानां, सहस्रा जिनसंमिता: ॥ ४९० ॥ दीपान्तराणां खेटानां, स्युः षोडश सहस्रकाः । भवन्ति कोटयस्तिस्रो, हलानामथ गंत्रिणाम् ॥ ४९१ ॥ संवाहानां सहस्राणि, चतुर्दश भवन्त्यथ । वेलाकुलसहस्राश्च षट्पञ्चाशत्प्रकीर्तिताः ॥ ४९२ ॥ कोटयोऽष्टादशाश्वानां, महतां परिकीर्तिताः । अभ्रंलिहानेकवर्णध्वजानां दश कोटयः ॥ ४९३ ॥ महाबन्दिबन्दिनां च, चतुःषष्टिः सहस्रकाः । तथा गोकुलकोट्येका, भोज्यं कल्याणनामकम् ॥ ४९४ ॥ अङ्गमईकसंवाहिसूदभूषणधारिणाम् । षटत्रिंशत्कोटयस्तिस्रो, लक्षा भोजनवेश्मनाम् ॥ ४९५ ॥ आतोयधारिणां तिस्रो, लक्षा दीपकधारिणाम् । पञ्चलक्षीत्यादि नाना, संपत्स्याच्चक्रवर्तिनाम् ॥ ४९६ ॥