________________
६५२
'पद्मीय'वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः
परिशिष्टम् ४
क्र.
पृष्ठ क्र.
२७१
साक्षिग्रन्थनाम ज्ञानसारः ६/७ तत्त्वार्थभाष्यम् ९/४ न्यायखण्डखाद्यः ९१ ज्ञानसारः १४/४
४५९
५३०
५६३ ३०६
३३४ १५१ ३०२ ३०३ ३०२
४९५
शास्त्रपाठः ३४५ शमसूक्तसुधासिक्तं ३४६ शयनाऽऽसनाऽऽदान ३४७ शास्त्राण्यधीत्य बहवोऽत्र ३४८ शुचीनप्यशुचीकर्तुं ३४९ श्रेयांसि बहुविघ्नानि ३५० सङ्कल्पयोनिनाऽनेन ३५१ सत्तेसु ताव मेत्ति ३५२ सत्त्वं नाम प्रसाद ३५३ सत्त्वं रजस्तमश्चेति ३५४ सत्त्वं रजस्तमश्चेति ३५५ सन्तोषसारसद्रलं ३५६ सन्तोषादुत्तमं सौख्यं ३५७ सन्तोषामृततृप्तानां ३५८ सन्तोषः परमं सौख्यं ३५९ सब्भावो वीसंभो ३६० समतां सर्वभूतेषु ३६१ समसत्तुमित्तचित्तो ३६२ सम्यग्दर्शनज्ञान ३६३ सम्यग्योगनिग्रहो गुप्तिः ३६४ सर्वभव्यानां निर्वाणाप्राप्तेरिति ३६५ सर्वाशुचिमये काये ३६६ सर्वं परवशं दुःखं ३६७ सव्वे जीवा वि इच्छंति ३६८ सत्वे पाणा सव्वे भूता ३६९ साधुधर्मः पुनः ३७० साम्यब्रह्मास्त्रमादाय ३७१ सिद्धस्स सुक्खरासी ३७२ सी-उन्ह-खुप्पिवासा ३७३ सीलंगाण सहस्सा ३७४ सीहत्ता निक्खंता ३७५ सुखदुःखानां कर्ता ३७६ सुखेनाकृच्छ्रेण
४९५ ४९४ ३५३ २३९
योगशास्त्रम् ३/१३५ योगशतकम् ७९ साङ्ख्यप्रवचनभाष्यम् १२७ योगप्रदीपः ९८-१०० षड्दर्शनसमुच्चयः ३५ तत्त्वामृतम् २४२ द्वात्रिंशद्वात्रिशिकाः २२/४ धर्मरत्नकरण्डकः १२०,१२१ हिगुलप्रकरणम् १४ उपदेशमाला ११४ तत्त्वामृतम् २१५ यतिशिक्षापञ्चाशिका ३२,३३ तत्त्वार्थाधिगमसूत्रम् १/१ तत्त्वार्थाधिगमसूत्रम् ९/४ पञ्चाशकप्रकरणवृत्तिः ३/४७ तत्त्वामृतम् ३२१ अध्यात्मोपनिषद् २/१२ दशवैकालिकसूत्रम् ६/११ आचाराङ्गसूत्रम् १।४।१।१३२ ललितविस्तरा साम्यशतकम् ९५ विंशतिविशिकाः २०/६ पुष्पमाला ३८५ पञ्चाशकप्रकरणम् ४/२-९ तीर्थोद्गालिकप्रकीर्णकम् ३९८ आत्मानुशासनम् ११ कर्मविपाकवृत्ति: ११,१२
१७१ २९५ ४५९
४०८ ५६३
५४१
५६८ ५६८
२९३
२९९
६६ ५२१ ४३० ३७१
४४७
५७२