________________
६५१
पृष्ठ क्र.
३८५ ४९४ १६४
३६
२६ ४२६
४२८ ३२७
४८६
४९२ ४९१
४६६
२३५
१९१
परिशिष्टम् ४ 'पद्मीय वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः क्र. शास्त्रपाठः
साक्षिग्रन्थनाम ३१३ ये निःस्पृहास्त्यक्तसमस्त हृदयप्रदीपषविशिका २२,२३ ३१४ यैः सन्तोषोदकं पीतं
तत्त्वामृतम् २४८,२४९ ३१५ योगग्रन्थमहाम्भोधि
साम्यशतकम् ९७ ३१६ योऽपि न सहते
शान्तसुधारसः १६/८ ३१७ रागादिध्वान्तविध्वंसे
योगशास्त्रम् ४/५३ ३१८ लभ्रूण माणुसत्तं
उपदेशपदः ३ ३१९ लखूण माणुसत्तं
उपदेशरहस्यम् २ ३२० लोकसञ्जामहानद्या
ज्ञानसारः २३/३ ३२१ लोभसागरमुद्वेल
योगशास्त्रम् ४/२२ ३२२ लोभाओ आरंभो
जीवदयाप्रकरणम् २१ ३२३ लोहो भुयंगमो विव
धर्मोपदेशकुलकम् १५ ३२४ वचोऽप्रवृत्तिमात्रेण
अध्यात्मकल्पद्रुमः १४/६-८ ३२५ वरं विसं खइयं ३२६ ववहारो वि हु बलवं गुरुतत्त्वविनिश्चयः १/७२ ३२७ ववहारो वि हु बलवं विचारसारः ८८५ ३२८ वहमारणअब्भक्खाणदाण उपदेशमाला १७७,१७८ ३२९ वासीचंदणकप्पो
योगशतकम् २० ३३० विगलिंदिया अवत्तं रसंति भवभावना १८६ ३३१ विद्वानहं सकललब्धिरहं अध्यात्मकल्पद्रुमः १०/५ ३३२ विषयकषायावेशः
अध्यात्मसारः २०/२२-२४ ३३३ विषस्य विषयाणाञ्च ३३४ विसयसुहं दुक्खं चिय विशेषावश्यकभाष्यम् २००६ ३३५ विसयसुहं दुक्खं चिय सङ्ग्रहशतकम् ७२ ३३६ विसया य दुक्खरूवा
पञ्चवस्तुकः ८७९ ३३७ विहडंति सुआ विहडंति वैराग्यशतकम् १२ ३३८ विहवावलेवनडिएहिं ३३९ विहवो सज्जणसंगो
वैराग्यशतकम् १४,३६,३७ ३४० वैरूप्यं व्याधिपिण्डः ३४१ व्यवहाराविनिष्णातो
अध्यात्मसारः १६५,१९५ ३४२ व्यापारः सर्वशास्त्राणां
ज्ञानसारः २६/२ ३४३ शत्रौ मित्रे तृणे स्त्रैणे योगशास्त्रम् ३/१४५ ३४४ शब्दादीनामनिष्टानां
अध्यात्मसारः १६/४,५
१९०
५६६
२७१ ५२१
४५३
२३५
३९० २२४ ५७० ५५० ५७७ ५५७ ५७० १९१ २३१
१७१
४५५