________________
योगसार: ५/४१
पञ्चविधः प्रमादः
मूलम् - धर्मं न कुरुषे 'मूर्ख !, प्रमादस्य वशंवदः ।
----
कल्ये हि त्रास्यते कस्त्वां नरके दुःखविह्वलम् ? ॥४१॥
अन्वयः
मूर्ख ! प्रमादस्य वशंवदः (त्वं) धर्मं न कुरुषे, हि कल्ये नरके दुःखविह्वलं त्वां कस्त्रास्यते ॥४१॥
५६९
,
पद्मया वृत्ति: - मूर्ख ! - धर्मे प्रमाद्यतः सम्बोधनम्, प्रमादस्य - मद्य-विषयकषाय-निद्रा-विकथारूपस्य; वशंवदः वशं पराधीनं वदतीति वशंवदः-आसेवी, त्वमित्यत्राध्याहार्यम्, धर्मम् - दुर्गतेस्त्रायकम्, यदुक्तं - सूत्रकृताङ्गवृत्तौ - 'मूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मम् ॥३/४/२१ ॥' नशब्दो निषेधे, कुरुषे
आचरसि, हि - खलु, कल्ये श्व आयतौ भवान्तरे वेत्यर्थः, नरके - घर्मा - वंशाशैलाञ्जना-रिष्टा-मघा-माघवतीरूपे, दुःखविह्वलम् - दुःखेन पीडया विह्वल:-आकुल इति दुःखविह्वलः, तम् त्वाम् - धर्मे प्रमाद्यन्तम्, कः - प्रश्ने, त्रास्यते - रक्षिष्यति ? नकोऽपीत्यर्थः ।
-
जीवाः प्रमादवशवर्त्तिनः सन्तः धर्मं न कुर्वन्ति । ते पापेष्वेव रज्यन्ति । प्रमादाः पञ्चविधा: । तद्यथा-मद्यं विषयाः कषाया निद्रा विकथाश्च । उक्तञ्च श्रीजयशेखरसूरिविरचित श्रीसम्बोधसप्ततिकायाम् – 'मज्जं विसयकसाया, निद्दा विकहा य पंचमी भणिया । एए पंच पमाया, जीवं पार्डेति संसारे ॥ ७३ ॥ ' ( छाया - मद्यं विषयकषायाः, निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादाः, जीवं पातयन्ति संसारे ||७३ | | )
શબ્દાર્થ - હે મૂર્ખ ! પ્રમાદને વશ થયેલો તું ધર્મ કરતો નથી. ખરેખર નરકમાં દુ:ખથી પીડિત એવા તને કોણ બચાવશે ? (૪૧)
१. मूढ - C, F, G । २. वशंवद J ।
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - દુર્ગતિથી બચાવે તે ધર્મ. સૂત્રકૃતાંગસૂત્રની વૃત્તિમાં કહ્યું છે - ‘દુર્ગતિમાંથી ધારણ કરતો હોવાથી મૂલગુણ અને ઉત્તરગુણ રૂપ અથવા श्रुत ने यरित्र३५ धर्म छे. (३/४/२१) '
-
જીવો પ્રમાદના કારણે ધર્મ કરતાં નથી. તેઓ પાપોમાં રચ્યાપચ્યા રહે છે. प्रभा पांय प्रारे छे. ते खा प्रभारी- भद्य, विषय, दुषाय, निद्रा जने विस्था श्रीभ्यशेमरसूरिभये रयेस श्रीसंजोघसप्ततिामां ऽधुं छे, 'महिरा, विषय, दुषाय, નિદ્રા અને પાંચમી વિકથા કહી છે. આ પાંચ પ્રમાદો જીવને સંસારમાં પાડે છે.