________________
५५६
पापत्यागोपदेशः
योगसारः ५/३८ अत्रेयं हितशिक्षा - कुटुम्बमात्मनो भिन्नम्, तदर्थं कृतेन पापेनाऽऽत्मा दुःखी भवति । ततः कुटुम्बे ममत्वं न धर्त्तव्यम्, आत्मसाधनैव कर्त्तव्या ॥३७॥
अवतरणिका - पत्न्यादिकृते पापं कुर्वते जीवाय पापत्यागोपदेशं ददाति - मूलम् - 'चलं सर्वं क्षणाद्वस्तु, दृश्यतेऽथ न दृश्यते ।
अजरामरवत्पापं, तथापि कुरुषे कथम् ? ॥३८॥ अन्वयः - सर्वं वस्तु चलम् (यतः) क्षणाद् दृश्यतेऽथ न दृश्यते, तथाप्यजरामरवत्कथं पापं कुरुषे ? ॥३८॥ ___ पद्मीया वृत्तिः - सर्वम् - निखिलम्, वस्तु-जगद्वर्तिपदार्थसार्थः, चलम् - अनित्यम्, 'यतः' इत्यत्राध्याहार्यम्, क्षणात् - अचिरात्, दृश्यते - प्रेक्ष्यते, अथशब्दः पक्षान्तरद्योतने, नशब्दो निषेधे, दृश्यते - प्रेक्ष्यते, तथापि - एवं सत्यपि, अजरामरवत् - न विद्यते जरा-वार्धक्यं यस्येति अजरः, न विद्यते मरणं यस्येत्यमरः, अजरश्चासावमरश्चेत्यजरामरः-जरामृत्युरहितः, तस्येवेति अजरामरवत्-शाश्वतवदित्यर्थः, कथम् - किमर्थम्, पापम् - सावधव्यापारं, कुरुषे - विदधासि ?
जगति सर्वं वस्तु क्षणिकम् । किमपि वस्तु नित्यं नास्ति । उक्तञ्च उपदेशशतके
અહીં હિતશિક્ષા આ પ્રમાણે છે - કુટુંબ આત્મા કરતા જુદું છે. તેની માટે કરેલા પાપથી આત્મા દુઃખી થાય છે. માટે કુટુંબ ઉપર મમત્વ ન કરવું. આત્માની साधन॥ ४ ४२वी. (३७)
અવતરણિકા - પત્ની વગેરે માટે પાપ કરનારા જીવને પાપ ત્યજવાનો ઉપદેશ मापे छ -
શબ્દાર્થ - બધી વસ્તુઓ ચલ છે, કેમકે ક્ષણમાં દેખાય છે અને ક્ષણમાં નથી हेमाती. छत ५९॥ तुं २०४२।भरनी ४भ उभ ५५ ७२ छ ? (3८)
પધીયાવૃત્તિનો ભાવાનુવાદ - જેને ઘડપણ અને મરણ ન હોય તેને અજરામર वाय. જગતમાં બધી વસ્તુઓ ક્ષણિક છે, એટલે કે વિનશ્વર છે. કોઈ પણ વસ્તુ નિત્ય १. G J प्रत्योरयं श्लोको नास्ति ।