________________
योगसारः ५/३७ जीवेनैकाकिनैव दुःखं सोढव्यम्
५५५ वासितम् । उक्तञ्च श्राद्धदिनकृत्ये - "पियपुत्तभायभइणीमाया-भज्जाण जं कए कुणसि । ते उ तडट्ठियण्हाया, भुंजई इक्कल्लओ दुक्खं ॥३०७॥' (छाया - पितृपुत्रभ्रातृभगिनी-मातृभार्याणां यत्कृते करोषि । ते तु तटस्थितस्नाताः, भुङ्क्ते एकाकी दुःखम् ॥३०७) आत्मबोधकुलकेऽप्युक्तं श्रीनेमिचन्द्रसूरिभिः - ‘पियमाइभाईभइणीभज्जापुत्तत्तणे वि सव्वे वि । सत्ता अणंतवारं जाया सव्वेसिं जीवाणं ॥९॥ ता तेसिं पडिबंधं, उवरिं मा तं करेसु रे जीव ! पडिबंधं कुणमाणो, इहयं चिय दुक्खिओ भमिहिसि ॥१०॥' (छाया - पितृमातृभ्रातृभगिनीभार्यापुत्रत्वेऽपि सर्वेऽपि । सत्त्वा अनन्तवारं जाताः सर्वेषां जीवानाम् ॥९॥ ततस्तेषां प्रतिबन्धं, उपरि मा त्वं कुरु रे जीव ! प्रतिबन्धं कुर्वन्, इहैव दुःखितो भ्रमिष्यसि ॥१०॥) श्रीलक्ष्मीलाभगणिकृतवैराग्यरसायने उक्तम् - 'पियमायभायपरियण-जणेसु पासंतएसु रे जीव ! । जममंदिरं नीओ अत्ताणो सकयकम्मेहिं॥२४॥' (छाया - पितृमातृभ्रातृपरिजन-जनेषु पश्यत्सु रे जीव ! । यममन्दिरं नीतोऽत्राणः स्वकृतकर्मभिः ॥२४॥) वैराग्यशतके उक्तम् - 'पियमायसयणरहिओ, दुरंतवाहीहिंपीडिओ बहुसो।मणुयभवे निस्सारे, विलविओ किं न तं सरसि? ॥८६॥' (छाया - पितृमातृस्वजनरहितः, दुरन्तव्याधिभिः पीडितो बहुशः । मनुजभवे निःसारे, विलपितः किं न त्वं स्मरसि? ॥८६॥) अतः कुटुम्बे ममत्वं न करणीयम्। वासित थ६ आयुं छे. श्राद्धहिनकृत्यमा धुंछ - 'पिता, पुत्र, मा, पडेन, माता, પત્નીની માટે જે કરે છે, તે (પિતા વગેરે) તો કિનારે બેસીને સ્નાન કરનારા છે, જીવ એકલો દુ:ખ ભોગવે છે. (૩૦૭) આત્મબોધકુલકમાં શ્રીનેમિચન્દ્રસૂરિજીએ प्रयुं छे - ' वोना पिता, माता, (, पडेन, पत्नी, पुत्र तरी पाय જીવો અનંતવાર થયા છે. તેથી હે જીવ! તું તેમની ઉપર રાગ ન કરીશ. (તેમની ७५२) २॥२॥ ४२ नारी तु ही ४ ६:५ी थन ममीश. (८,१०)' श्रीलक्ष्मीसामगति वैराग्य-२सायनमा ह्यु छ - 3 ! पिता, माता, ભાઈ, સ્વજન, લોકો જોતે છતે શરણ વિનાનો તું પોતે કરેલા કર્મો વડે યમના મંદિરમાં લઈ જવાયો. (૨૪) વૈરાગ્યશતકમાં કહ્યું છે – “સાર વિનાના મનુષ્યભવમાં પિતા-માતા-સ્વજન વિનાના અને મુશ્કેલીથી અંત આવે તેવા રોગોથી ઘણીવાર પીડાયેલા તે વિલાપ કર્યો છે. શું તને તે યાદ નથી આવતું ? માટે કુટુંબ ઉપર મમત્વ ન કરવું.”