________________
योगसार: ५/३३
विषयशर्मेच्छा मृगतृष्णासन्निभा
५३९
अवतरणिका - त्रिंशत्तमवृत्तवर्णितस्य मुक्तेः सरलोपायस्य योगिनि चरितार्थत्वं
दर्शयति
मूलम् - मृगमित्रो 'यदा योगी, वनवाससुखे रतः ।
तदा विषयशर्मेच्छा, मृगतृष्णा विलीयते ॥ ३३॥
यदा मृगमित्रो योगी वनवाससुखे रतस्तदा विषयशर्मेच्छा मृगतृष्णा
अन्वयः
विलीयते ॥३३॥
पद्मया वृत्ति: - यदा - यस्मिन्काले, मृगमित्र: - मृगाः पशवो मित्राणि - वयस्या यस्येति मृगमित्रः, योगी योगसमाराधको मुनिः, वनवाससुखे - वने-अटव्यां वास:- अवस्थानमिति वनवासः, तत्र सुखम्-आनन्द इति वनवाससुखम्, तत्र, रतः तस्मिन्काले, विषयशर्मेच्छा विषयेषु - इन्द्रियार्थेषु शर्म - सुखमिति विषयशर्म, तस्येच्छा-अभिलाषेति विषयशर्मेच्छा, मृगतृष्णा - मृगाणाम् - हरीणानां तृष्णापिपासेवेति मृगतृष्णा, पूरयितुमशक्यत्वात्, विलीयते
मग्नः,
तदा
क्षीयते ।
-
-
जना विषयेषु सुखं मत्वा तत्प्राप्त्यर्थं भृशं प्रयतन्ते । तत्सुखेन ते न तृप्यन्ति, परन्तु यथा यथा विषयसुखं प्राप्यते तथा तथा तेषां तृष्णा वर्धते । इत्थं विषयसुखार्थं धावन्तस्ते कदापि न तृप्यन्ति, परन्तु केवलं क्लेशमनुभवन्ति । मृगास्तृषाशमनाय मृगतृष्णिकां प्रति धावन्ति । मृगतृष्णिकास्वरूपं दर्शितं प्राक् तृतीयप्रस्तावषष्ठवृत्तवृत्तौ । यथा यथा ते
અવતરણિકા - ત્રીસમા શ્લોકમાં કહેલો મુક્તિનો સરળ ઉપાય યોગીના જીવનમાં ચરિતાર્થ થાય છે, તે બતાવે છે
-
-
શબ્દાર્થ - જ્યારે પશુઓનો મિત્ર એવો યોગી વનવાસના સુખમાં ૨મે છે, ત્યારે विषयसुयोनी छा३पी भृगतृष्णा (हरणोनी तरस) नाश पामे छे. (33)
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - લોકો વિષયોમાં સુખ માનીને તેને મેળવવા બહુ પ્રયત્ન કરે છે. પણ જેમ જેમ વિષયસુખ મળે છે તેમ તેમ તેમની તૃષ્ણા વધે છે. આમ વિષયસુખ માટે દોડતાં તેઓ ક્યારે પણ તૃપ્ત થતાં નથી, પણ માત્ર ક્લેશને અનુભવે છે. હરણો તરસ છિપાવવા ઝાંઝવાના નીર તરફ દોડે છે. ઝાંઝવાના १. यथा कोऽपि C, यथा योगी - F, G, JI २. तथा
-
C, F, G, JI