________________
४६८
कायनिरोधोपायः
योगसार: ५/१०
पुनरुक्ता च सती स्वपराहितकारिणी स्यात् । अतः साऽपि न वाच्या । परन्तु मृदुत्वसमता-मधुरत्व-सरलत्व-स्पष्टत्व- सामान्यत्वाऽपुनरुक्तत्वादिसर्वगुणोपेता वाण्येव वक्तव्या । एवमेव स्वस्य परस्योभयस्य च लाभो भवति ॥९॥
अवतरणिका - षष्ठे वृत्ते उक्तं 'कायचापल्यं निरुन्ध्यात्' इति । अतः कायनिरोधोपायं दर्शयति
मूलम् - औचित्यं ये विजानन्ति, सर्वकार्येषु सिद्धिदम् । सर्वप्रियङ्करा ये च ते नरा विरला जने ॥१०॥
?
-
-
अन्वयः - ये सर्वकार्येषु सिद्धिदमौचित्यं विजानन्ति ये च सर्वप्रियङ्करा नरास्ते जने विरलाः ॥१०॥
पद्मीया वृत्तिः - ये - अनिर्दिष्टनामानः सर्वकार्येषु - निखिलप्रवृत्तिषु, सिद्धिदम् सफलताप्रापकम्, औचित्यम् - उचितप्रवृत्तिम्, उक्तञ्च योगबिन्दुटीकायां श्रीहरिभद्रसूरिभि: - 'औचित्यादुचितप्रवृत्तिरूपात्. ॥३५७॥ ' द्वात्रिंशद्वात्रिंशिकाटीकायां महोपाध्यायैरप्युक्तम् – ‘औचित्याद्-उचितप्रवृत्तिलक्षणाद्... ॥१८ / २॥', विजानन्ति - विशेषेणाऽवगच्छन्ति, ये - अनिर्दिष्टनामानः, चशब्दः समुच्चये, सर्वप्रियङ्कराः
પુનરુક્તિવાળી હોય તો પોતાને અને બીજાને અહિત કરનારી થાય. માટે તે પણ न जोलवी. पए। प्रेमण, समतावाणी, मधुर, सरण, स्पष्ट, सामान्य अने पुनरुक्ति વિનાની વાણી જ બોલવી. એમ જ પોતાને, બીજાને અને બંનેને લાભ થાય છે. (૯)
અવતરણિકા - છઠ્ઠા શ્લોકમાં કહ્યું કે કાયાની ચપળતાનો નિરોધ કરવો. તેથી કાયાના નિરોધનો ઉપાય બતાવે છે –
શબ્દાર્થ - જેઓ બધા કાર્યોમાં સિદ્ધિ આપનારા ઔચિત્યને જાણે છે અને જે अधाने प्रिय डरनारा छे, ते सोझेभां विरला छे. (१०)
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - ઔચિત્ય એટલે ઉચિત પ્રવૃત્તિ. યોગબિંદુની ટીકામાં श्रीहरिभद्रसूरि धुं छे, 'उचित प्रवृत्ति३प औौथित्य थडी... (उप७)’ દ્વાત્રિંશદ્વાત્રિંશિકાની ટીકામાં મહોપાધ્યાયજીએ પણ કહ્યું છે, ‘ઉચિત પ્રવૃત્તિ સ્વરૂપ सौथित्य थडी... (१८/२) '