________________
४२८ लोकोत्तरं फलं शीलाङ्गवहनात्मको मोक्षदो धर्मः योगसार: ४/४१
अयमत्रोपदेशः-दुर्लभं मानुष्यं लब्ध्वाऽऽयत्यां सुखप्रदस्य लोकोत्तरफलस्य प्राप्त्यर्थं प्रयतनीयम् । यदुक्तमुपदेशरहस्ये - 'लखूण माणुसत्तं सुदुल्लहं वीयरागपण्णत्ते । धम्मे पवट्टियव्वं निउणेहिं सुत्तणीईए ॥२॥' (छाया - लब्ध्वा मनुष्यत्वं सुदुर्लभं वीतरागप्रज्ञप्ते। धर्मे प्रवर्तितव्यं निपुणैः सूत्रनीत्या ॥२॥) ॥४०॥
अवतरणिका - पूर्वश्लोके उक्तं - 'ये मानुष्यं लब्ध्वा लोकोत्तरं फलं न गृह्णन्ति ते पशुरूपाः ।' इति । ततो लोकोत्तरं फलं किं स्वरूपम् ? इत्याशङ्का भवति । ततस्तामनेन श्लोकेन समादधाति - मूलम् - तत्पुनर्मोक्षदो धर्मः, शीलाङ्गवहनात्मकः ।
प्रतिस्रोतःप्लवात्साध्यः, सत्त्वसारैकमानसैः ॥४१॥ अन्वयः - तत्पुनः शीलाङ्गवहनात्मको मोक्षदो धर्मः । (स:) सत्त्वसारैकमानसैः प्रतिस्रोतःप्लवात्साध्यः ॥४१॥
पद्मीया वृत्तिः - किञ्च तत् - लोकोत्तरं फलम्, पुनःशब्दः किञ्चार्थे, शीलाङ्गवहनात्मकः - शीलस्य-चारित्रस्याङ्गानि-अवयवानीति शीलाङ्गानि, तेषां वहनम्-पालनमिति शीलाङ्गवहनम्, तदेवाऽऽत्मा-स्वरूपं यस्येति शीलाङ्गवहनात्मकः, मोक्षदः - मोक्षम्निर्वाणं ददातीति मोक्षदः, धर्मः - दुर्गतिप्रपतत्प्राणिगणधारकः । 'सः' इत्यत्राध्याहार्यम्,
અહીં ઉપદેશ આ પ્રમાણે છે - દુર્લભ એવું મનુષ્યપણું પામીને ભવિષ્યમાં સુખ આપનારા લોકોત્તરફળને મેળવવા પ્રયત્ન કરવો. ઉપદેશરહસ્યમાં કહ્યું છે,
અતિદુર્લભ એવું મનુષ્યપણું પામીને બુદ્ધિશાળીઓએ વીતરાગે કહેલા ધર્મમાં સૂત્રની नीतिपूर्व प्रवर्त.' (४०)
અવતરણિકા - પૂર્વશ્લોકમાં કહ્યું કે “જે મનુષ્યભવ પામીને લોકોત્તરફળને ३ ४२di नथी, तभी पशु । छ.' तथा 'कोत्तर गर्नु स्व३५ शुंछ ?' એવી આશંકા થાય. તેથી આ શ્લોકથી તેનું સમાધાન આપે છે -
શબ્દાર્થ વળી તે લોકોત્તર ફળ શીલાંગોને વહન કરવારૂપ મોક્ષ આપનારો ધર્મ છે. સત્ત્વરૂપી બળથી બનેલા મનવાળાઓએ પ્રવાહની સામે તરીને તેને સાધવો. (૪૧) १. .... श्रोत: .... - A, C, D, E, KI