________________
४१४
अज्ञस्य दीनस्य सर्वं दुष्करं प्रतिभासते योगसारः ४/३७ अयमत्रोपनिषदर्थः-सात्त्विकेनैव मोहसैन्यं निहन्यते । ततो मोहजया) सात्त्विकेन भवितव्यम् ॥३६॥
अवतरणिका - लोके लोकोत्तरशासने च सत्त्वस्य प्राधान्यं दर्शयित्वाऽधुना सात्त्विकस्य माहात्म्यं वर्णयति - मूलम् - 'सर्वमज्ञस्य दीनस्य, दुष्करं प्रतिभासते ।
सत्त्वैकवृत्तिवीरस्य, ज्ञानिनः सुकरं पुनः ॥३७॥ अन्वयः - अज्ञस्य दीनस्य सर्वं दुष्करं प्रतिभासते । सत्त्वैकवृत्तिवीरस्य ज्ञानिनः पुनः (सर्व) सुकरं (प्रतिभासते) ॥३७॥
पद्मीया वृत्तिः - अज्ञस्य - सम्यग्ज्ञानरहितस्य, दीनस्य - सत्त्वहीनस्य कातरस्य, सर्वम् - निखिलम्, दुष्करम् - कृच्छ्रसाध्यम, प्रतिभासते - प्रतिभाति, सत्त्वैकवृत्तिवीरस्य - सत्त्वेन-आत्मवीर्येणैव एकेन-अद्वितीयेन वृत्तिः-जीवनं यस्येति सत्त्वैकवृत्तिः, स चासौ वीरः-विक्रमवाश्चेति सत्त्वैकवृत्तिवीरः, तस्य, ज्ञानिनः - सम्यग्ज्ञानवतः, पुनःशब्दः त्वर्थे, तच्च वैपरीत्यं द्योतयति, सर्वमित्यत्राध्याहार्यम्, सुकरम् - सुखेन साध्यम्, 'प्रतिभासते' इत्यत्राध्याहार्यम् ।
अज्ञानसत्त्वहीनत्वे जीवान्भवे भ्रमयतः । अज्ञानाज्जीवस्तात्त्विकं स्वरूपं न जानाति । स सर्वं विपरीतं मन्यते । स बहिरङ्गमेव जगत्पश्यति । सोऽन्तरङ्गं जगन्न जानाति । स
અહીં રહસ્યાર્થ આ પ્રમાણે છે – સાત્ત્વિક જ મોહના સૈન્યને હણે છે. માટે भोडने छत सात्त्वि थj. (36)
અવતરણિકા - લોકમાં અને લોકોત્તર શાસનમાં સત્ત્વની પ્રધાનતા બતાવીને હવે સાત્ત્વિકનું માહાભ્ય વર્ણવે છે –
શબ્દાર્થ - અન્ન અને દીનને બધું મુશ્કેલ લાગે છે. સત્ત્વ જ જેનું જીવન છે એવા वीर सने शानीने तो मधु सडेगुं लागे छे. (३७)
પવીયાવૃત્તિનો ભાવાનુવાદ - અજ્ઞાન અને સત્ત્વની ઓછાશ જીવોને સંસારમાં ભમાવે છે. અજ્ઞાનને લીધે જીવ સાચા સ્વરૂપને જાણતો નથી. તે બધું ઊંધુ માને १. सर्वमन्यस्य - A, C| २. दैन्यस्य - D। ३. .... कारस्य - C