________________
हीनसत्त्वस्य स्वोदरस्य पूरणेऽपि चिन्ता
योगसार: ४/१६
अवतरणिका - विषयकषायपरीषहोपसर्गकामैर्जितो हीनसत्त्वो व्रतं न पालयति परन्तु स्वोदरभरणमेव चिन्तयतीति दर्शयति -
३५४
मूलम् - दूरे दूरतरे वाऽस्तु, खड्गधारोपमं व्रतम् । 'हीनसत्त्वस्य ही चिन्ता, स्वोदरस्यापि पूरणे ॥१६॥
अन्वयः खड्गधारोपमं व्रतं दूरे दूरतरे वाऽस्तु, ही हीनसत्त्वस्य स्वोदरस्य पूरणेऽपि चिन्ता (भवति) ॥१६॥
पद्मीया वृत्तिः - खड्गधारोपमम् - खड्गस्य - असेर्धारा-कोटिरिति खड्गधारा, सोपमा यस्येति खड्गधारोपमम् - अतिदुष्करमित्यर्थः, व्रतम् - चारित्रम्, दूरे विप्रकृष्टं, दूरतरे - अतिविप्रकृष्टं, वाशब्दो विकल्पे, अस्तु भवतु, हीशब्दः खेदे, हीनसत्त्वस्य अल्पसत्त्वस्य मुनेः, स्वोदरस्य - स्वकीयकुक्षेः, पूरणे - भरणे, अपिशब्दो अन्यस्य दुष्करकार्यस्य चिन्ता भवत्येव स्वोदरपूरणस्याऽपि चिन्ता भवतीति दर्शयति, चिन्ता - आर्त्तध्यानरूपा, भवतीत्यत्राध्याहार्यम् ।
चारित्रं न सुचरं, परन्त्वतीव दुश्चरम् । मुनिना गुणसहस्राणि धारयितव्यानि । तेन यावज्जीवं निरतिचाराणि पञ्चमहाव्रतरात्रीभोजनविरमणव्रतानि धारयितव्यानि । तेन द्वाविंशतिः परीषहाः सम्यक्सोढव्याः । तेन केशलोचः कर्त्तव्यः । तेन भिक्षाचर्यया स्वोदरं पूरणीयम् ।
अवतरशिडा - विषयो, उषायो, परीषहो, उपसर्गो भने अभथी भितायेलो હીનસત્ત્વવાળો જીવ સંયમને પાળતો નથી, પણ પોતાના પેટને ભરવાના વિચારો मेरे छे. खेम बतावे छे -
શબ્દાર્થ - તલવારની ધાર ઉપર ચાલવા જેવું ચારિત્રપાલન તો દૂર કે બહુ દૂર હો, કેમકે અલ્પસત્ત્વવાળાને પોતાનું પેટ ભરવાની પણ ચિંતા હોય છે. (૧૬)
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - ચારિત્ર પાળવું સહેલું નથી પણ બહુ જ મુશ્કેલ છે. મુનિએ હજા૨ો ગુણો ધારણ કરવાના હોય છે. મુનિએ જીવનના છેડા સુધી નિરતિચાર પાંચ મહાવ્રતો અને રાત્રિભોજન વિરમણવ્રત પાળવાના હોય છે. તેણે બાવીશ પરીષહો સારી રીતે સહન કરવાના હોય છે. તેણે વાળનો લોચ કરવાનો હોય છે. તેણે
१. हीनचित्तस्य
-
A, B, C, F, G JI