SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ रोषतोषाऽकरणफलम् योगसार: ३/२९ २९० कर्त्तव्यः, परन्तु जगत्स्वरूपं मत्वा ते स्वीकर्त्तव्याः । इत्थं भवस्थितिं विचिन्त्य प्रवर्त्तने कुत्रचिदपि रागद्वेषौ न भवतः । सर्वावस्थास्वात्मा शमरससिक्तो भवति ॥२८॥ अवतरणिका बहिर्बुद्धिजने रोषतोषौ न कर्त्तव्यावित्युपदिष्टम् । अधुना रोषतोषाऽकरणस्य फलं प्रतिपादयति मूलम् - निःसङ्गो निर्ममः शान्तो, निरीहः संयमे रतः । यदा योगी भवेदन्त - स्तत्त्वमुद्भासते तदा ॥२९॥ अन्वयः यदा योगी निःसङ्गो निर्ममः शान्तो निरीहः संयमे रतो भवेत्तदाऽन्तस्तत्त्वमुद्भासते ॥२९॥ शान्त: पद्मया वृत्ति: - यदा यस्मिन्काले, योगी - योगसमाराधको मुनिः, निःसङ्गः - निर्गतः सङ्गात्-रागादिति निःसङ्गः, निर्ममः - निर्गतः - ममकारात् - ममताया इति निर्ममः, समताऽमृतपूर्णः, निरीह : - निर्गता ईहा - इच्छा यस्मादिति निरीहः, संयमे - सप्तदशविधे पूर्वोक्ते साध्वाचारे, रतः - लीनः भवेत् - स्यात्, तदा तस्मिन्काले, अन्तः - आत्मनि, तत्त्वम् - आत्मस्वरूपं समतामृतमात्मारामता सहजानन्दतौदासीन्यं च, उद्भासते – उदयते । - I मुमुक्षुर्बाह्याभ्यन्तरसंसारं परित्यज्य योगी भवति । योगिन आत्मनि समतामृतस्योदयो भवति । धन- स्वजन - गृहापण - वेषादिर्बाह्यसंसारः । राग-द्वेष-विषय-कषायादिरभ्यन्तरવિચારીને પ્રવૃત્તિ કરવામાં ક્યાંય પણ રાગ-દ્વેષ થતાં નથી. બધી અવસ્થાઓમાં આત્મા સમતા૨સથી સિંચાય છે. (૨૮) - - અવતરણિકા - બાહ્યબુદ્ધિવાળા લોકો ઉપર રાગ-દ્વેષ ન કરવા એમ કહ્યું. હવે રાગ-દ્વેષ ન કરવાનું ફળ બતાવે છે - શબ્દાર્થ - જ્યારે યોગી સંગરહિત, મમતારહિત, શાંત, ઇચ્છારહિત અને સંયમમાં રત બને ત્યારે અંદરમાં તત્ત્વનો ઉદય થાય છે. (૨૯) પદ્મીયાવૃત્તિનો ભાવાનુવાદ મુમુક્ષુ બાહ્ય અને અત્યંતર સંસારને છોડીને યોગી બને છે. યોગીના આત્મામાં સમતાના અમૃતનો ઉદય થાય છે. ધન-સ્વજનघर-हुन-वेष वगेरे बाह्य संसार छे. राग-द्वेष-विषय-षाय वगेरे अंहरनो संसार -
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy