________________
योगसारः ३/१६,१७ मनोवाक्कायेषु साम्यं सेव्यम्
२५९ पद्मीया वृत्तिः - सुयोगिनेति सप्तदशश्लोकपर्यन्तवर्ति पदमत्राक्षेपणीयम्, एवमग्रेऽपि ज्ञेयम्, सुष्ठ-यथाविधि योगमाराधयतीति सुयोगी, तेन, मानसभावेषु - मनसि भवा इति मानसाः, ते च ते भावा:-अध्यवसायाश्चेति मानसभावाः, तेषु, साम्यम् - पूर्वोक्तस्वरूपम्, 'सेव्यम्' इति पदमप्यत्राऽऽक्षेप्यम्, सेव्यम्-धार्यम्, एवमग्रेऽपि ज्ञेयम् । सुयोगिना, वचनवीचिषु - वचनानि-वचांसि, वीचयः - तरङ्गाः, वचनान्येव विचय इति वचनवीचयः, तासु, साम्यं सेव्यम्, सुयोगिना, कायिकचेष्टासु - कायेन भवा इति कायिकाः, ताश्च ताश्चेष्टाः-क्रियाश्चेति कायिकचेष्टाः, तासु, साम्यं सेव्यम्, सुयोगिना, सर्वत्र - सर्वक्षेत्रेषु, सर्वदा - सर्वकालेषु, साम्यं सेव्यम्, सुयोगिना - शोभन:-अप्रमत्तश्चासौ योगी-योगाराधकश्चेति सुयोगी, तेन, स्वपता - निद्रावस्थायां, जाग्रता - प्रबुद्धदशायां, रात्रौ - निशि, दिवा - दिवसे, चशब्दः समुच्चये, अखिलकर्मसु - अखिलानिसर्वाणि च तानि कर्माणि-क्रियाश्चेति अखिलकर्माणि, तेषु, कायेन - देहेन, मनसा - चित्तेन, वाचा - वाण्या, साम्यं सेव्यम् ।
यः सम्यग् योगस्याऽऽराधनां करोति स सुयोगी । तेन सर्वत्र साम्यं धर्त्तव्यम् । तेन मनसि प्रादुर्भूतेषु भावेषु साम्यं धर्त्तव्यम् । तेन रागयुक्ता भावा न कर्त्तव्याः, नापि द्वेषयुक्ता भावाः कर्त्तव्याः । तेन समभावेन चिन्तनीयम् । तेन रागयुक्तानि वचनानि न भाषितव्यानि, नापि द्वेषयुक्तानि वचनानि भाषितव्यानि । तेन सदा समताभावितान्येव वचनानि वक्तव्यानि । तेन सर्वासु क्रियासु साम्यं धार्यम् । तेन रागप्रेरिता द्वेषप्रेरिता वा क्रिया न कर्त्तव्या । तेन सदा समभावेन प्रवर्त्तनीयम् । इष्टानिष्टेषु सर्वेषु क्षेत्रेषु तेन समता धार्या । इष्टानिष्टेषु सर्वेषु कालेषु तेन समत्वमवलम्बनीयम् । यदि परः सुयोगिनं प्रति शुभाऽशुभं चिन्तयति तीपि सुयोगिना समता धार्या । यदि परः सुयोगिनं प्रति
પધીયાવૃત્તિનો ભાવાનુવાદ - જે સારી રીતે યોગની આરાધના કરે તે યોગી. તેણે બધે સમતા રાખવી. તેણે મનમાં પેદા થયેલા ભાવોમાં સમતા રાખવી. તેણે રાગવાળા ભાવો ન કરવા, વૈષવાળા ભાવો પણ ન કરવા. તેણે સમભાવથી વિચારવું. તેણે રાગવાળા વચનો ન બોલવા, કેષવાળા વચનો પણ ન બોલવા. તેણે હંમેશા સમતાથી ભાવિત વચનો જ બોલવા. તેણે બધી ક્રિયાઓમાં સમતા રાખવી. તેણે હંમેશા સમભાવથી પ્રવર્તવું. ઇષ્ટ-અનિષ્ટ બધા ક્ષેત્રોમાં તેણે સમતા રાખવી. જો બીજો કોઈ અપ્રમત્ત યોગી માટે સારું કે ખરાબ વિચારે તો પણ તેણે સમતા રાખવી.