SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १८४ साम्याऽभावे बाह्यक्रिया अकिञ्चित्कराः योगसारः २/२३ मूलम् - किं क्लिष्टेन्द्रियंरोधेन, किं सदा पठनादिभिः । किं सर्वस्वप्रदानेन, तत्त्वं नोन्मीलितं यदि ॥२३॥ अन्वयः - यदि तत्त्वं नोन्मीलितं (तर्हि) क्लिष्टेन्द्रियरोधेन किम् ? सदा पठनादिभिः किम् ? सर्वस्वप्रदानेन किम् ? ॥२३॥ .. पद्मीया वृत्तिः - यदिशब्दः सम्भावने, तत्त्वम् - समत्वरूपम्, नशब्दो निषेधे, उन्मीलितम्-विकसितम्, तीत्यत्राध्याहार्यम्, क्लिष्टेन्द्रियरोधेन - इन्द्रियाणांस्पर्शनेन्द्रिय-रसनेन्द्रिय-घ्राणेन्द्रिय-चक्षुरिन्द्रिय-श्रोत्रेन्द्रियरूपाणां रोधः-इष्टानिष्टविषयेषु रागद्वेषाऽकरणमितीन्द्रियरोधः, क्लिष्ट:-दुष्करश्चासौ इन्द्रियरोधश्चेति क्लिष्टेन्द्रियरोधः, तेन, किम्-किं प्रयोजनम् ? न किमपि प्रयोजनमित्यर्थः, एवमग्रेऽपि ज्ञेयम्, सदा - अनिशम्, पठनादिभिः-पठनम्-स्वाध्याय आदौ येषां पाठन-प्रच्छन-परावर्त्तन-अनुप्रेक्षणधर्मकथनादीनामिति पठनादयः, तैः, किम् - किं प्रयोजनम् ?, सर्वस्वप्रदानेन - सर्वंनिखिलं, स्वं-धनं, सर्वञ्च तत्स्वञ्चेति सर्वस्वम्, अथवा सर्वस्वं-धनधान्यगृहवस्त्रादिसर्वसामग्रीरूपम्, तस्य प्रदानम्-अर्पणमिति सर्वस्वप्रदानम्, तेन, किम् - किं प्रयोजनम् ? ___ इन्द्रियाणि पूर्वोक्तानि पञ्च । तेषां विषयाः स्पर्श-रस-गन्ध-रूप-शब्दाः । विषया द्विविधाः सन्ति-अनुकूलाः प्रतिकूलाश्च । इष्टस्पर्शादयोऽनुकूलविषयाः । अनिष्टस्प र्शादयः प्रतिकूलविषयाः । अनादिकालाभ्यासाज्जीवोऽनुकूलविषयेषु रज्यति प्रतिकूलविषयाश्च द्वेष्टि । अनुकूलविषयेषु रागस्याऽकरणेन प्रतिकूलविषयेषु च द्वेषस्याऽकरणेनेन्द्रियाणां શબ્દાર્થ - જો સમતારૂપી તત્ત્વનો વિકાસ ન થાય તો દુષ્કર એવો ઇન્દ્રિયોનો નિરોધ કરવાથી શું ફાયદો? હંમેશા ભણવા વગેરેથી શું ફાયદો? સર્વસ્વ આપવાથી शुं यहो ? (२३) પવીયાવૃત્તિનો ભાવાનુવાદ - ઇન્દ્રિયો પૂર્વે કહી તે પાંચ છે. તેમના વિષયો स्पर्श-२स-५-३५-२०६ छ. विषयो में प्रा२न छ - अनुष मने प्रतिम. ट સ્પર્શ વગેરે અનુકૂળ વિષયો છે. અનિષ્ટ સ્પર્શ વગેરે પ્રતિકૂળ વિષયો છે. અનાદિ કાળના અભ્યાસથી જીવ અનુકૂળ વિષયોમાં રાગ કરે છે અને પ્રતિકૂળ વિષયોમાં દ્વેષ કરે છે. અનુકૂળ વિષયોમાં રાગ નહીં કરવા વડે અને પ્રતિકૂળ વિષયોમાં દ્વેષ १. ... रोधने - El
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy