SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १८२ समताऽभावे बाह्या आचारा निरर्थकाः योगसारः २/२२ धर्तव्यो यो जिनागमोक्तः स्यात्, न तु तदन्यः ॥२१॥ ___ अवतरणिका - समताया माहात्म्यमेव दृढयन् समताऽभावे बाह्या आचारा अपि निरर्थका इति दर्शयति - मूलम् - किं व्रतैः किं व्रताचारैः, किं तपोभिर्जपैश्च किम् ? किं ध्यानैः किं तथा 'ध्येयै-न चित्तं यदि भास्वरम् ॥२२॥ अन्वयः - यदि चित्तं भास्वरं न (स्यात्तर्हि) व्रतैः किम् ? व्रताचारैः किम् ? तपोभिः किम् ? जपैश्च किम् ? ध्यानैः किम् ? तथा ध्येयैः किम् ? ॥२२।। पद्मीया वृत्तिः - यदिशब्दः सम्भावने, चित्तम् - अन्त:करणम्, भास्वरम् - रागद्वेषकालुष्यापगमेन समताकान्त्या दीप्यमानम्, नशब्दो निषेधे, स्यात्तीत्यत्राऽध्याहार्यम्, व्रतैः - नियमरूपैः, किम् ? - किं प्रयोजनम् ?, न किमपि प्रयोजनमित्यर्थः, एवमग्रेऽपि ज्ञेयम्, व्रताचारैः - व्रतानाम्-उक्तस्वरूपाणामाचारा:-क्रियारूपा इति व्रताचाराः, तैः, किम् ? - किम् प्रयोजनम् ?, तपोभिः - आहारत्यागरूपैः, किम् ? - किं प्रयोजनम् ?, जपैः - मन्त्रस्मरणरूपैः, चशब्दः समुच्चये, किम् ? - किं प्रयोजनम् ?, ध्यानैः - प्रणिधानरूपैः, किम् ? - किं प्रयोजनम् ?, तथाशब्दः समुच्चये, ध्येयैः - ध्यानविषयैः, किम् ? - किं प्रयोजनम् ? मुमुक्षवो मुक्त्यर्थं विविधानि व्रतानि सेवन्ते । व्रतपालनाय ते विविधानाचारानाचरन्ति । બાહ્ય વેષ પણ તે જ ધારણ કરવો જે જિનાગમમાં કહ્યો હોય, તે સિવાયનો નહીં. (૨૧) અવતરણિકા - સમતાના માહાભ્યને જ દઢ કરતાં બતાવે છે કે, “સમતા ન હોય તો બાહ્ય આચારો પણ નિરર્થક છે' - શબ્દાર્થ - જો મન સમતાથી દેદીપ્યમાન ન હોય તો વ્રતોથી શું ફાયદો? વ્રતોના આચારોથી શું ફાયદો ? તપોથી શું ફાયદો ? જપોથી શું ફાયદો ? ધ્યાનોથી શું यहो ? ध्येयोथी | यहो ? (२२) પધીયાવૃત્તિનો ભાવાનુવાદ - મુમુક્ષુઓ મોક્ષ માટે વિવિધ વ્રતોને સેવે છે. વ્રતોનું પાલન કરવા તેઓ વિવિધ આચારોને આચરે છે. તેઓ વિવિધ પ્રકારનાં १. ध्येयैः साम्यं सर्वत्र नो यदि - H, ||
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy