________________
योगसारः २/३ दृष्टिरागो जनपाताय निर्मितः
१४१ अवतरणिका - यदि दृष्टिराग ईदृशो भयङ्करस्तर्हि किमर्थं स निर्मितः ? इति शङ्का समादधाति - मूलम् - पतितव्यं जनैः सर्वैः, प्रायः कालानुभावतः ।
__पापो 'मत्सरहेतुस्तन्-निर्मितोऽसौ सतामपि ॥३॥ अन्वयः - कालानुभावतः प्रायः सर्वैः जनैः पतितव्यम्, तत् सतामपि मत्सरहेतुरसौ पापो निर्मितः ॥३॥
पद्मीया वृत्तिः - कालानुभावतः - काल:-अवसपिण्या दुःषमनामकपञ्चमारकरूपः, तस्याऽनुभावः-प्रभाव इति कालानुभावः, तस्मात्, प्रायः - बाहुल्येन, सर्वैः - निखिलैः, जनैः - मनुष्यैः, पतितव्यम् - सर्वप्रकारै नैर्भवितव्यम्, तद् - तस्मात् कारणात्, सताम् - सज्जनानां, अपिशब्दो - दुर्जनानां त्वसौ मत्सरहेतुर्भवत्येव सज्जनानामप्यसौ मत्सरहेतुर्भवतीति द्योतयति, मत्सरहेतुः - मत्सरः-ईर्ष्या, तस्य हेतु:-कारणमिति मत्सरहेतुः, असौ – दृष्टिरागः, पापः - दुष्टः, निर्मितः - सृष्टः । ___ अधुनाऽवसर्पिणीकालो वर्तते । अवसर्पिण्यां षडरकाः सन्ति । उत्तरोत्तराऽरकेषु सर्वेषां पदार्थानां हानिर्जायते । सम्प्रत्यवसपिण्याः पञ्चमोऽरको वर्त्तते । तस्य नाम दुःषमः । ततोऽस्मिन्काले सर्वैः पदार्थ-नैर्भवितव्यम् । ततश्च सर्वैर्जनैरपि पतितव्यम् । जनानां पातस्तु दोषाणामागमेन गुणानाञ्चापगमेन भवति । तत्कृते च केनाऽपि पातकारिणा
અવતરણિકા - જો દૃષ્ટિરાગ આવો ભયંકર હોય તો શા માટે એ બનાવાયો ? એવી શંકાનું સમાધાન કરે છે –
શબ્દાર્થ - કાળના પ્રભાવથી પ્રાયઃ બધા લોકોએ પડવાનું છે. તેથી સજ્જનોને ५९॥ ध्यान ॥२९॥ मेवो मा पापी (दृष्टि२।२) नावायो छ. (3)
પવીયાવૃત્તિનો ભાવાનુવાદ - હાલ અવસર્પિણી કાળ વર્તે છે. અવસર્પિણીમાં છ આરા હોય છે. ઉત્તરોત્તર આરાઓમાં બધા પદાર્થોની હાનિ થાય છે. હાલ અવસર્પિણીનો પાંચમો આરો વર્તે છે. તેનું નામ દુઃષમ છે. તેથી આ કાળમાં બધા પદાર્થોએ હીન થવાનું છે. તેથી બધા લોકોએ પણ પડવાનું છે. દોષો આવવાથી અને ગુણો જવાથી લોકો પડે છે. તેની માટે કોઈક પાડનાર હોવું જોઈએ. તેથી १. मत्सरहेतुस्तु - FI