________________
B
C
D
E
F
G
H
I
J
K
L
-
-
-
-
-
-
-
-
१७
पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रत्यां लेखनसंवत्सरो नोपलभ्यते । इयमतीवाशुद्धा ।
पत्तनस्थभाभापाटकज्ञानालयसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । अत्र तृ प्रस्तावे वृत्तान्युत्क्रमनिबद्धानि । अत्र चतुर्थपञ्चमप्रस्तावगतानि कानिचिद्वृत्तानि तृतीये . प्रस्तावे निबद्धानि ।
पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते ।
पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते ।
पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । अत्र द्विषष्टिवृत्तान्येव सन्ति ।
पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । अत्राऽपि द्विषष्टिवृत्तान्येव सन्ति ।
पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते ।
पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते ।
M - इदं पुस्तकं मुद्रितयोगसारसत्कम् । तच्च शेठ - त्रीकमचन्द - पुत्र - पण्डितवर्य-हरगोविन्ददासेन सम्पादितम् । वाराणसीस्थ - जैनविविधसाहित्यशास्त्रमालानामसंस्थया वैक्रमीये १९७६ वर्षे तत् प्रकाशितम् ।
पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्केयं प्रतिर्वैक्रमीये १७२४ वर्षे मार्गशीर्ष शुक्ल द्वितीयायां राजनगरे लिखिता ।
इत्थं द्वादशहस्तलिखितप्रतीनामेकमुद्रितप्रतेश्च साहाय्येन मयाऽयं ग्रन्थः संशोधितः । हस्तलिखितप्रतिप्रापकतत्तज्ज्ञानालयव्यवस्थापकेभ्यो धन्यवादं प्रयच्छामि । पूज्यमुनिराज श्रीजम्बूविजयानां पूज्यगुरुदेवानाञ्च प्रेरणया पत्तनस्थानेकहस्तलिखितज्ञानालयसत्कहस्तलिखितप्रतीनां स्केनिंगकार्यं सम्पन्नम् । उपर्युक्तप्रतीनां फोटोकोपयो मया तस्मात् मुनिराजकृपारत्नविजयसाहाय्येन लब्धाः । पूज्येभ्यो मुनिवर्याय च धन्यवादं प्रयच्छामि । योगसारवृत्तिनिर्माणसूचकं मुनिराजकृतपुण्यविजयायाऽपि धन्यवादं ददामि ।