________________
सिद्धिक्षेत्रस्य स्वरूपम्
योगसारः १/१९
क्रोशस्तस्योपरितने षष्ठे भागे परमात्मनामवस्थितिरस्ति । स षष्ठो भागः सिद्धिक्षेत्रम् । तत्र परमात्मानो वर्त्तन्ते । उक्तञ्चोत्तराध्ययनसूत्रे षट्त्रिंशत्तमाध्ययने - ' बारसहिं जोयणेहिं, सव्वट्ठस्सुवरिं भवे । इसिपब्भारनामा, पुढवी छत्तसंठिया ॥५७॥ पणयाल-सयसहस्सा, जोअणाणं तु आयया, तावइअं चेव वित्थिण्णा, तिगुणो तस्सेव परिरओ ॥५८॥ अट्ठजोअणबाहल्ला, सा मज्झमि विआहिआ । परिहायंती चरिमंते मच्छियपत्ताओ तणुअतरी ॥५९॥ अज्जुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं । उत्ताणगछत्तसंठिआ य, भणिआ जिणवरेहिं ॥६०॥ संखंककुंदसंकासा पंडुरा निम्मला सुहा । सीयाए जोयणे तत्तो, लोयंतो उ वियाहिओ ॥ ६१ ॥ जोयणस्स जो तत्थ, कोसो उवरिमो भवे । तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे ॥६२॥' (छाया – द्वादशभिर्योजनैः, सर्वार्थस्योपरि भवेत् । ईषत्प्राग्भारनाम्नी तु, पृथिवी छत्रसंस्थिता ॥५७॥ पञ्चचत्वारिंश-त्शतसहस्राणि, योजनानां तु आयता । तावन्ति चैव विस्तीर्णा, त्रिगुणस्तस्मादेव परिरयः ॥ ५८॥ अष्टयोजनबाहल्या, सा मध्ये व्याख्याता । परिहीयमाना चरमान्तेषु, मक्षिकापत्रादपि तनुकतरा ॥ ५९ ॥ अर्जुनसुवर्णकमयी, सा पृथ्वी निर्मला स्वभावेन । उत्तानकछत्रसंस्थिता च, भणिता जिनवरैः ॥६०॥ शङ्खाङ्कङ्कुन्दसङ्काशा, पाण्डुरा निर्मला शुभा । शीताया योजने ततः, लोकान्तस्तु व्याख्यातः ॥६१॥ योजनस्य तु यस्तस्य, क्रोश उपरितनो भवेत् । तस्य क्रोशस्य षड्भागे, सिद्धानामवगाहना भवेत् ॥६२॥) परमात्माऽनन्तोऽस्ति । तत्र अनन्तत्वं न क्षेत्रापेक्षया यतः क्षेत्रापेक्षया तु परमात्मा
६४
સિદ્ધિક્ષેત્ર છે. ત્યાં પરમાત્માઓ રહેલા છે. ઉત્તરાધ્યયનસૂત્રમાં છત્રીશમા અધ્યયનમાં કહ્યું છે – ‘સર્વાર્થસિદ્ધ વિમાનની ઉપર બાર યોજને છત્રાકારે ઇષત્પ્રાક્ભારા નામની પૃથ્વી છે. તે ૪૫ લાખ યોજન લાંબી છે અને તેટલી જ પહોળી છે. તેની પરિધિ ત્રણ ગણી છે. તે પૃથ્વી વચ્ચે ૮ યોજન જાડી કહી છે. પછી ચારે બાજુથી જાડાઈ ઘટતાં ઘટતાં અંતે માખીની પાંખ કરતા પણ અલ્પ હોય છે. જિનેશ્વરોએ તે પૃથ્વીને અર્જુન સુવર્ણની બનેલી, સ્વાભાવિક રીતે નિર્મળ અને ચત્તા છત્રના આકારની કહી छे. ते पृथ्वी शंख, खंड, डुंध ठेवी उभ्भवण, निर्माण अने शुभ छे. ते पृथ्वीथी એક યોજને લોકનો છેડો કહ્યો છે. ત્યાં જે યોજનનો ઉપરનો કોશ છે તે કોશના છઠ્ઠા भागमां सिद्धोनी अवगाहना होय छे. (५७-६२).' परमात्मा अनंत छे. क्षेत्रनी