SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ परमात्मनो गुणाः लोकाग्रभागरूपम्, तत्र गतः स्थित इति सिद्धिक्षेत्रगतः, अनन्तः समाप्तिर्यस्य सोऽनन्तोऽपरिमित इत्यर्थः, नित्यः - शाश्वतः असौ अनुपमं, शम् - सुखं, अश्नुते - भुङ्क्ते । ६२ " - योगसार : १/१९ न विद्यतेऽन्तः परमात्मा, परम् व्योम रूपरहितमस्ति । तस्य न कश्चिदप्याकारो विद्यते । एवं परमात्माऽपि नीरूपो - निराकारोऽस्ति । अत्राऽरूप इति कथनेनाऽरसोऽगन्धोऽस्पर्शोऽशब्द इत्यादयो परमात्मनो गुणा आक्षिप्ता द्रष्टव्याः । उक्तञ्चाचाराङ्गसूत्रे 'से ण दीहे ण हस्से ण वट्टे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हलिद्दे न सुक्किले न सुब्भिगंधे न दुब्भिगंधे न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे न काए न संगे न रुहे न इत्थी न पुरिसे न नपुंसए ।' (छाया - स न दीर्घः न ह्रस्वो न वृत्तो न त्र्यत्रो न चतुरस्रो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हरिद्रो न शुक्लो न सुरभिगन्धो न दुरभिगन्धो न तिक्तो न कटुको न कषायो नाम्लो न मधुरो न कर्कशो न मृदुर्न गुरुर्न लघुर्न शीतो नोष्णो न स्निग्धो न रूक्षो न कायवान् न सङ्गवान् न रुहो न स्त्री न पुरुषो न नपुंसकम् ।) તે સિદ્ધિક્ષેત્ર છે. આ પરમાત્મા સિદ્ધિક્ષેત્રમાં રહેલા છે. આ પરમાત્મા અનંત એટલે કે અપરિમિત છે. આ પરમાત્મા શાશ્વત છે. આ પરમાત્મા અનુપમ સુખને लोगवे छे. આકાશ રૂપરહિત છે. તેનો કોઈ પણ આકાર નથી. એમ પરમાત્મા પણ રૂપ વિનાના અને આકાર વિનાના છે. અહીં પરમાત્માને અરૂપી કહ્યા. તેથી પરમાત્મા રસ વિનાના છે, ગન્ધ રહિત છે, સ્પર્શ વિનાના છે, શબ્દ વિનાના છે – વગેરે પણ समल सेवुं. आयारांगसूत्रमां ऽधुं छेडे - 'ते सांजा नथी, टूंडा नथी, वृत्त (गोज) नथी, त्रिलोए। नथी, योरस नथी, परिमंडल (जंगणी खाझरना) नथी, अणा नथी, नीला नथी, सास नथी, पीजा नथी, सह नथी, सुगंधी नथी, हुर्गंधी नथी, उडवा नथी, तीजा नथी, तूरा नथी, जारा नथी, भीठा नथी, दुईश नथी, प्रेमज नथी, लारे नथी, उसी नथी, ठंडा नथी, गरम नथी, स्निग्ध नथी, ३क्ष नथी, કાયરહિત छे, संगरहित छे, ४न्मरहित छे, स्त्री नथी, पुरुष नथी, नपुंसऽ नथी.' 'हेवानो
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy