________________
१८५. भिन्नमबाधा ।
सर्वप्रकृतिओनो जघन्यस्थितिबंधने विषे अबाधाकाल अंतमुहूत होय.
हवे क्षुल्लकभवन स्वरूप कहे छे–' १८६. षोडशघनः मुहूर्ते क्षुल्लाः । _____एक मुहूर्तमा १६ नो घन एटले १६ ४ १६ = २५६ x १६ = ४०९६ ४ १६ = ६५५३६ क्षुल्लकभव थाय छे. १८७. षोडशवर्गावलिकाः (क्षुल्ले)।
एक क्षुल्लकभवमा १६ नो वर्ग एटले १६ ४ १६ = २५६ आवलिका थाय छे. १८८. सप्तत्रिंशच्छतत्रिसप्ततिः प्राणाः (मुहूत्ते) ।
एक मुहूत्त मां ३५७३ श्वासोच्छ्वास थाय छे.
हवे उत्कृष्टस्थिनिबंधना स्वामी कहे छे१८९. अविरतो जिनस्य पराम् ।
प्रिथ्यात्वाभिमुख अविरतसम्यग्दृष्टि मनुष्य जिननाम कर्मनी उत्कृष्ट स्थिति बांधे छे. १९०. अप्रमत्त आहारकद्विकाऽमरायुषाम् ।
प्रमत्तभावाभिमुख अप्रमत्तयति आहारकद्विक अने देवायुष्यनी उत्कृष्टस्थिति बांधे छे.