SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५६ आवश्यक - सप्ततिः मूलग्रन्थनिरीक्षणोत्सुकमनाः कृत्वा तदन्वेषण प्रादुर्भूतगुरूक्तिनिश्चल मतिवृत्तिं यतो निर्ममे । तद्युष्माभिरशेषशास्त्र हृदय प्राहिस्फुरनिर्मलप्रज्ञैरज्ञजनैरिवात्र न मनः कार्य समारोपतः ||३|| विपक्षः क्षेपविक्षेपवलक्षं दिक्षु यद्यशः मतिः सिद्धान्तशुद्धा च तत्सद्यः फलमस्य नु ॥ इति श्रीमुनीन्द्रश्रीमुनिचन्द्रसूरिविरचितायामावश्यकसप्ततिकायां श्रीदेवसूरिपूज्यपादपद्मोपजीविना श्री महेश्वराचार्येण विरचिता सुखप्रबोधिनी वृत्तिः समाप्ता ।
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy