SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सातवाइननृपप्रश्नः कालगहि संदिटुं जावाहं आगच्छामि ताव तुम्भेहि नो पज्जोसवियध्वं । तत्थ य 'सायवाहणो' राया सावो सो कालगज्ज इंतं सोउं निग्गओ अभिमुहो समणसंघो य । महाविभूइए पविट्ठो कालगज्जो पविट्ठोहि भणियं-मद्दवयसुद्धपंचमीए पज्जोसविज्जइ, समणसंघेण पडिवन्नं ताहे रण्णा भणियं । तदिवस मम लोगाणुवत्तीए इंदो अणुजाणियव्वो भविस्सइ साहुचेइए न पज्जुवासिस्सं तो छट्ठीए पज्जुसवणा कजउ । न वट्टइ अइक्कमेउं वाहे रण्णा भणिय-तो भणागयं च उत्योए पजोसविज्जइ । आयरिएहि भणियं-एवं भवउ । ताहे च उत्थीए पज्जोसवियं । एवं जुगप्पहाणेहिं कालगज्जेहिं चरस्थी कारणे पचिया सच्चेव अणुमया सव्वसाहूणपि इति ॥६७॥ ___ अथ द्रव्यक्षेत्रकालावश्यकानि निरूप्य भावावश्यक निरूपयन्तः आहुः उद्धरिप्रसव्वसल्लो पुव्वुत्तविसेसतवसमाउत्तो । तल्लेस्सो तचित्तो य भावो कुणउ सबमिणं ।।६८॥ . व्याख्या-उद्धृतसर्वशल्यो-माया-निदान-मिथ्यादर्शनरूपशल्यत्रयोद्धारादवातमुखासिक: पूर्वोक्ते पक्षादिकृत्ये चतुर्थादिविशेषतप:स्वरूपे विषयभूते सम्यग-अवैपरीत्येनाऽऽयुक्तो-उपयोगवान् । तथा तस्मिन्नावश्यके लेश्या-कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणाम. रूपा यस्य स तल्लेश्यः । तथा तस्मिन्नावश्यक सामान्योपयोगरूपं चित्तं यस्य स तच्चिचः। चशब्दात्तन्मनास्तदध्यवसानस्तदर्पितकरणस्तदर्थोपयुक्तस्तदेकमनास्तदनुरागपर इत्यादिशेषविशेषणकलाप: परिगृह्यते । ततश्चैतद्विशेषणविशेषितो भावतः करोतु सर्वमिदं द्रव्यावश्यकादि । भाव भावे तु तत्रणं परमानन्दस्वरूपशिवसौख्यासम्पादकत्त्वादस्पफलमेव । यदुक्तं-कियाशून्यस्तु यो भाषो भावशून्या च या क्रिया ।
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy