SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रभावतीदेवीकथालेशः ४३ मेव निक्षिप्तः । तदनु तद्वियोगविधुरो 'हासाप्रहासे' इत्यादि प्रलपनागिल श्रावकेण निवार्यमाणोऽप कृतनिदानः सन् इङ्गिनीमरण प्रतिपद्य पञ्चशेलाधिपस्तयोः पतिविद्युन्माली बभूव । नागिल श्रावकस्तु कृतविशिष्टसंलेखनाक्रियऽच्युतेन्द्रसामानिकः सञ्जज्ञे । तयोरुभयोरपि नन्दीश्वरयात्रायां परस्परं दर्शनमभूत् । ततो नाइल देवोऽवधिना विज्ञाय प्रतिबन्धबन्धुरः समीपीभूय पूर्वभववृन्तान्तस्मारणपूर्वक प्रतिबोध्य भवान्तरबोधिलाभाय जीवत्स्वामिनः प्रतिमानिर्मापणोपदेशं तस्मै दत्त्वा स्वस्थानं ययौ । विद्युन्माली तु तदा नन्दीश्वरयात्रानन्तरं क्षुल्लहिमवति गत्वा गोशीर्षदारुमयी देवतानुभावेन श्रीवीरप्रतिमा निर्माय नानाऽलङ्कारहरिणीं च विधायाऽपरगोशीर्षदारशकलस्य मध्ये निधाय चिन्तयामास । कुत्र एना निधास्यामीति । ततश्च समुद्रान्तः षण्मासावधि दुर्वातोत्कलिकान्दोल्यमानयानपात्रस्थितं भीतोद्विग्नं दुर्वारपरिमलोद्गारघनसारसारधूपकडच्छुकविहस्तहस्तं कृतेष्टदेवतोपचारं वणिजं विलोक्य विद्युन्माली बभाषे । भोः कल्याणिन् ! मा विषीद प्रातस्ते यानपात्रं वीतभयनगरपरिसरतीरं प्राप्स्यत्यस्मदनुभावात । परमस्मद्वचनादुदयननृपतिस्त्वया तत्रेदं वाच्यो, यदुत-'अनेन गोशीर्षचन्दनेन देवाधिदेवप्रतिमा कार्येति देवाज्ञप्तिरिति । ततः स तथा प्रतिपद्य वीतभयपत्तनं प्राप्य तथैव कृतवान् । राजा तु को नाम देवाधिदेव ? इत्युत्पन्नसंशयः पौरजनसमक्षं तौर्थिकसार्थमाकार्य तेभ्यः पूर्ववृत्तान्तमुदीर्य सूक्ष्मशेमुषीलक्ष्माणं तक्ष्माणमादिष्टवान्-'अत्र देवाधिदेवं निर्मापये' ति । ततश्चतुराननो विष्णुः शङ्करः स्कन्दो वेति प्रत्येकनामग्राहमुद्यम्योद्यम्य मुच्यमानाः कुठाराः कुण्ठधाराः संवृत्ताः । ततो विचित्र रसवत्या रसवत्यां निष्पन्नायामपि व्याकुलत्वादाकारितेऽप्यनागच्छति राजनि ज्ञातवृत्तान्ता अहो ! महामोहव्यामोहितदृष्टयो देवाधिदेवमप्ये ते न जानन्तीति सञ्चिन्त्य जलक्षालितबहिर्मलाऽन्तर्मलक्षालनाय कृतसितवासोनेपथ्या गृहीतपूजोपचारा देवी प्रभावती तत्र
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy