SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आवश्यक-सप्ततिः तत्थ पडिक्कमंताणं इमा ठवणा गुरू पच्छा टायंतो मज्झेणं गंतु सट्ठाणे ठ यइ। जे वामओ ते अणंतरसम्वेणं गंतु सठाणे ठायति । जे दाहिणजे ते अणंतर अवसवेणं गंतु ठायति' त्ति । त द्वरहे-ग्लानप्रयोजनादिना अन्यत्र गतानां गुरुविरहे स्थापनायाम्अक्षकाष्ठादिमय्यां तस्यैव गुरो: सम्बन्धियां कर्त्तव्यमिति शेषः । यत-यस्मात् श्रते-विशेषावश्यकाख्ये भणितमिति ॥५|| भणितमेव दर्शयन्ति आवस्सयं पि निच्चं गुरुपायमूलंमि देसिनं होइ । वीसुपि य संवसओ कारणो जदभिसिजाए ॥६॥ व्याख्या-'आवस्स०' प्रास्तां तावदन्यदाऽऽलोचनादिकं किन्तु आवश्यकमपि 'वीमुपिय'त्ति । विष्वपि च कारणत:-कारणमाश्रित्य यद्यभिशय्य यां संवसति साधुस्तदा तत्रापि संवसतो व्याघाताभावे सति नित्यं गुरुपादमूले देशितं-सामायिकसूत्रोक्तामन्त्रणार्थभदन्तशब्देन दर्शितं भवतीति सम्बन्धः । अभिशय्या चात्रोपलक्षणममिनिषाधिकायाः। अनयोश्च स्वरूपमिदं-हस्तशतबाह्या मूलवसत्यसम्बद्धा अतिसङ्कीर्णत्वेन कायोत्सर्ग-त्वगवर्तनस्थानरहिता, अभि:आभिमुख्य न कोलाहलादिव्याघातवर्जिता उपविष्टानामेव स्वाध्यायभूमिः अभिनिषोधिका । तत्र स्वाध्यायं कृत्वा निशायामेव मूलबसतो प्रयान्ति । बाह्याऽबाह्या सम्बद्धाऽसम्बद्धा स्वापेपि योग्या स्वाध्याय. भूमिः प्रतिवसतिरमिशथ्या। तदुक्तं व्यवहारे ठाणं निसीहिय चि य एगटुं तत्य ठाणमेवेगे। चेतेति (वल्लंति) निसि दिवा वा सुत्तत्थ निसीहिया सा उ ।।। सज्झायं काऊणं निसीहियाओ निसिं विय उविति । अहिवसिउं जत्थ निसिं उविंति पाउ तई सेज्जा ।।२।।
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy