________________
सोहम्मआइग-जुगल__ धम्मिय-ठाणाइवयणभेआओ। सयमेवोण्णेया खलु
तिहावि फुसणा इयरहा उ ॥३०॥ इइ सकसाये जीवे,
पडुच्च फुसणाऽकसायजीवेऽत्थि । खित्तव्व समुग्घाया, .
सट्ठाणाऽवि ण हवइ इयरा ॥३१॥ इइ रइयं सिद्धंतमहोदहि-सुण्णायकम्मसत्थाणं । तवगच्छखे रवीणं रज्जे सिरिपेमसूरीणं ॥३२॥ ताण पसीसाण पउमविजयगणिंदाण सीसलेसेण । खित्त-फुसणापगरणं नन्दउ जा वीरजिणतित्थं ॥
७१