________________
एमेव भवण-वंतर
जोइसदेवेसु णवरं खु ॥२२॥
लोगस्स असंखंसो, उप्पाया "एमेव भवणे"त्यादि, यथाऽनन्तरं देवौघे उक्तातथैव भवनपति-व्यन्तर-ज्योतिष्कदेवभेदेषु स्पर्शना भवति, 'णवरं'केवलमुत्पादात् लोकाऽसंख्येय-भागमात्रा भवति, न पुनर्देवौघवत् पञ्च भागाः । कथम् ? तत्र तिर्यग्लोकात्पञ्चरज्ज्वन्तरेणोत्पद्यमानानां सहस्रारदेवानां प्रवेशादिह तु तिर्यग्लोकाददूरेण शत-सहस्रादिसंख्येययोजनमात्रान्तरेणोत्पद्यमानानां भवनपत्यादिदेवानामेव प्रवेशादिति । शेषद्विविधा तु तत्राऽपि भवनपत्यादिदेवाक्षिप्तेतीहापि संघटत इति ॥
एवमेव तेऊए । सोहम्मीसाणेसु य
. परमुष्पायेण सड्ढसो ॥२३॥ "एवमेव" इत्यादि, भवनपत्यादिदेवभेदवदेव तेजोलेश्यायां सौधर्मेशानदेवभेदयोश्च, 'परं' केवलमुत्पादेन "सड्ढसो" त्तिं वसनाडे: सार्धाघनरज्जुर्भवति, तिर्यग्लोकात् सार्धरज्जवन्तरेण सौधर्मेशानकल्पयोर्व्यवस्थानात् । तदुक्तं जीवसमासे
"ईसाणम्मि दिवड्ढा अड्ढाइज्जा य रज्जू माहिती। पंचर सहस्सारे छ अच्चुए सत्त लोगंते ॥१९१॥" इति